________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयग्य कृष्णः। सगाम्भीर्यम् । हन्त भोः श्रूयताम् ।
रत्नाद्यं वः कुवलयदृशामस्तु वा नास्तु वस्तु प्रेवालेऽस्मिन् भुजलतिकयोभीगधेयो विधेयः । मर्यादेयं मम निगदिता किन्तु रत्नान्यपीमा
न्यानीयन्ते पुरटपुटिकामन्तरा दर्शयध्वम् । सख्यः । पूओवकरण-पुडिआ इ गोवीसरस्स (१) । कुसु। अरे मुकला अअंज्जेव गोवीसरो इमज्जेव पूएध (२)। सख्यः। महाअालो गोवीसरो (३)। कुसु । अझं महाआलो किण हादि । जस्स रुइ-पडलेहिं सव्वज्जेव वणं तमाल-वमं किदं (४)। सख्यः । चन्दअसेहरोज्जेव अच्चिदव्वा (५) । कुसु । पेकव पेकव एसो चन्दअसेहरो ण होइ (६) । इति वहावतंसं दर्शयति।। सख्यः । वााल गोरीपतिं पूअइसम्ह (७) । कुसु। तुम्हे गोरीण भवेध (८)।
१ पूजोपकरण-पुटिका इयं गोपीश्वरस्य । २ अरे मूखी अयमेव गोपीश्वर इममेव पूजयत । ३ महाकालो गोपीश्वरः। ४ अयं महाकाला न भवति । यस्य रुचिपटलैः सर्वमेव वनं तमालवौं कृतम् । ५ चन्द्रकशेखर एव अर्चयितव्यः । ६ पश्य पश्य एष चन्द्र कशेखरो न भवति । ७ हे वाचाल गौरीपति पूजयिष्यामः | ८ यूयं गौ- न भवथ ।
For Private And Personal Use Only