________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
तृतीया प्रेममैन्याद्यभिनयः ।
कुसु । अज्जिए एत्थ वस्सस्स दाणं वट्टदि । कुसुमचासमत्थिदं दाणं दाउण सव्वाओ
रिश्रं तुह मुहं दगुण
Acharya Shri Kailassagarsuri Gyanmandir
गच्छन्तु (१) ।
1
जर | अरे बह्मणव कुसु । वत्रस्म सुल भणोदु (३) । सुब। आर्य्ये श्रूयताम् ।
योग्यं मत्वा स्मरनरपतिः पश्य दत्त्वा प्रखनं वृन्दारण्ये नवकुलबधूवृन्दघट्टाधिपत्ये । यत्नादस्थापयदयमिमं मदयस्यं यशस्यं दत्वा शुल्कं व्रजत सुदृशो माऽस्तु शुष्को विवादः ॥ जर । होदु देवस्मो दानी । अम्हाणं किं तेण । सुमरर- वइणो वसा अम्हे (४) ।
किं रे दाएं (२) ।
कुसु । होइ वुढिआए तुह कहिं तस्स अहोदा (५) । जर | सक्रोधम्। अरे दाण-योग्ग- पत्थो जइ होइ तदेो सङ्का करोदि (६) ।
सुव । प्रियवयस्य स्वयमस्योत्तरं दीयताम |
१ आर्ये अत्र वयस्यस्य दानं वर्त्तते । कुसुम - चौयें तव मुखं दृष्ट्वा समर्थितं दानं दत्त्वा सर्व्वा गच्छन्तु ।
किं रे दानम् ।
M
२ अरे
ब्राह्मणवटुक
३ वयस्य सुबल भण्यताम् ।
४ भवतु ते वयस्यो दानी । अस्माकं किन्तेन । स्मर- नरपतेर्वश्या न
वयम् ।
५ भवति वृद्धायास्तव कथं तस्य अधीनता ।
६ अरे दान-योग्य-पदार्थों यदि भवति तदा शङ्का क्रियते I
For Private And Personal Use Only