SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org तृतीया प्रेममैन्याद्यभिनयः । कुसु । अज्जिए एत्थ वस्सस्स दाणं वट्टदि । कुसुमचासमत्थिदं दाणं दाउण सव्वाओ रिश्रं तुह मुहं दगुण Acharya Shri Kailassagarsuri Gyanmandir गच्छन्तु (१) । 1 जर | अरे बह्मणव कुसु । वत्रस्म सुल भणोदु (३) । सुब। आर्य्ये श्रूयताम् । योग्यं मत्वा स्मरनरपतिः पश्य दत्त्वा प्रखनं वृन्दारण्ये नवकुलबधूवृन्दघट्टाधिपत्ये । यत्नादस्थापयदयमिमं मदयस्यं यशस्यं दत्वा शुल्कं व्रजत सुदृशो माऽस्तु शुष्को विवादः ॥ जर । होदु देवस्मो दानी । अम्हाणं किं तेण । सुमरर- वइणो वसा अम्हे (४) । किं रे दाएं (२) । कुसु । होइ वुढिआए तुह कहिं तस्स अहोदा (५) । जर | सक्रोधम्। अरे दाण-योग्ग- पत्थो जइ होइ तदेो सङ्का करोदि (६) । सुव । प्रियवयस्य स्वयमस्योत्तरं दीयताम | १ आर्ये अत्र वयस्यस्य दानं वर्त्तते । कुसुम - चौयें तव मुखं दृष्ट्वा समर्थितं दानं दत्त्वा सर्व्वा गच्छन्तु । किं रे दानम् । M २ अरे ब्राह्मणवटुक ३ वयस्य सुबल भण्यताम् । ४ भवतु ते वयस्यो दानी । अस्माकं किन्तेन । स्मर- नरपतेर्वश्या न वयम् । ५ भवति वृद्धायास्तव कथं तस्य अधीनता । ६ अरे दान-योग्य-पदार्थों यदि भवति तदा शङ्का क्रियते I For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy