SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घठमाने श्रीकृष्णचैतन्याद्वैताद्यभिनयः। १६६ ईश्वरः खेन पूर्माऽपि पार्षदैरेव पूर्यते। पूऽपि रजनीनाथो रिक्त एवाभिविना ।। तदा गच्छन्तु सायाहो जातः भवन्तमन्तरेण पुरीश्वरोप्यकृतभिक्ष एव। श्रीचै। एवमेव । इति निष्कान्तः । नेपथ्ये। शततिरपि तिहीनः सहस्रनयनोऽपि परमान्धः । ___ नीलगिरीन्दुस्यन्दनयात्रासन्दर्शनोत्कराव्यात् ॥ गोपी। याकर्ण्य। अहो मुहूर्त्तमिव गतं दिनदयम्। यदयं रथयात्राप्रसङ्गो भट्टाचार्येण प्रस्तुयते तन्निभालयामि । इति कियडूरं गत्वा । अहो चित्रम्। मूत स्त्रय इव वेदाः शम्भोस्त्रीणीव नयनानि। तिस्र इवामरसरितो धाराः पुरतो रथत्रयी स्फुरति॥ पुनर्नेपथ्ये। यायातोऽद्य रथोत्सवस्य दिवसो देवस्य नीलाचलाधीशस्याद्य पुरो नटिष्यति निजानन्देन गौरो हरिः । विश्रान्तिं नट नावसानसमये काद्य जातीवने हन्ताद्यैव मनोरथः सफलतां यास्यत्ययं मादृशः ॥ गोपी। अहो गजपतेर्महाराजस्यालाप इव श्रूयते तदवधातव्यमवश्यमिदम्। इति निरूप्य । सत्यमेवायं भट्टाचार्य्यण सह सङ्कथयन्नुत्कण्ठते महाराजः। पश्यामि को विलम्बो जगन्नाथरथारोहणस्य। इति पश्यति। नेपथ्ये कोहलादिनिधः । गोपी। निरूप्य। अहो। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy