________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९९८
चैतन्यचन्द्रोदयस्य
त्वरम।
दामो। नाथ ममेदमतिसौभाग्यमेतत्। अयं समाप्यता वाक्शेषः।
श्रीचै। दामोदरे सादरः स्नेहः । अत्र तु निरवकरं। प्रेम । तदयमत्रैव भवत्ममोपे तिष्ठतु । गोविन्द त्वयाप्यानुकूल्यं विधेयम्।
उभी। यथाऽऽज्ञापयति देवः । प्रविश्य सत्वरम् । गोपी। स्वामिन् यथाऽऽज्ञमेव सव्वं सुसम्पादितं विशेषता गदाधरस्य यमेश्वरस्य समीपे समीचोनमेव स्थलं सार्वकालिकं जातमस्ति ।
श्रीचै। अद्वैत अयं द्वितीयो मुनीन्द्र इव पुरीश्वरः । यः किल तव गुरोः प्रियशिष्यः । तदेनं प्रणम ।
अहै। तथा करोति । सर्वे तथैव प्रणमन्ति ।
श्रीचै। आचार्यादेत अयमयं स्वरूपः। वं रूपमस्यास्तीति निरुक्तरविकृत एवायं मम हृदयमेवायमिति जानीयाः।
अहै। एवमेव । इति प्रणमति सङ्घ प्रणमन्ति । गोपी। भगवन्नाज्ञाप्यताममीषां विश्रामाय।
श्रीचै। आचार्य स्वयमेवोच्चता याहीति मया कथं वक्तव्यम्। अद्वैतादयः । इङ्गितं बुद्ध्वा निष्कान्ताः ।
श्रीचै। स्वामिन् पुरीश्वर प्रणयिन् स्वरूप अद्याहं पूनाऽस्मि ।
खरू । स्वामिन्।
For Private And Personal Use Only