SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९९८ चैतन्यचन्द्रोदयस्य त्वरम। दामो। नाथ ममेदमतिसौभाग्यमेतत्। अयं समाप्यता वाक्शेषः। श्रीचै। दामोदरे सादरः स्नेहः । अत्र तु निरवकरं। प्रेम । तदयमत्रैव भवत्ममोपे तिष्ठतु । गोविन्द त्वयाप्यानुकूल्यं विधेयम्। उभी। यथाऽऽज्ञापयति देवः । प्रविश्य सत्वरम् । गोपी। स्वामिन् यथाऽऽज्ञमेव सव्वं सुसम्पादितं विशेषता गदाधरस्य यमेश्वरस्य समीपे समीचोनमेव स्थलं सार्वकालिकं जातमस्ति । श्रीचै। अद्वैत अयं द्वितीयो मुनीन्द्र इव पुरीश्वरः । यः किल तव गुरोः प्रियशिष्यः । तदेनं प्रणम । अहै। तथा करोति । सर्वे तथैव प्रणमन्ति । श्रीचै। आचार्यादेत अयमयं स्वरूपः। वं रूपमस्यास्तीति निरुक्तरविकृत एवायं मम हृदयमेवायमिति जानीयाः। अहै। एवमेव । इति प्रणमति सङ्घ प्रणमन्ति । गोपी। भगवन्नाज्ञाप्यताममीषां विश्रामाय। श्रीचै। आचार्य स्वयमेवोच्चता याहीति मया कथं वक्तव्यम्। अद्वैतादयः । इङ्गितं बुद्ध्वा निष्कान्ताः । श्रीचै। स्वामिन् पुरीश्वर प्रणयिन् स्वरूप अद्याहं पूनाऽस्मि । खरू । स्वामिन्। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy