________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य मे रुचिराण्यम्ब सन्तः प्रसन्नहासारुणलोचनानि। रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पहणीयां वदन्तोति” तद्रूपतैव तेषां मोक्षो न तु कैवल्यमतएव त एवमचिरे कपिन्नपादाः । “भक्तिः सिद्धेगरीयसीति'।अतः खलु कलौ नाम नामसङ्कीर्त्तनमेव परुषार्थसाधकताऽतिरस्कारि पुरस्कारि रत्याख्यभावस्य।
पारि। भाव भावत्कं वचनमिदमतीव विस्मापकम् । यतो भगवन्नाम मक्तिमेव जनयतीति शास्त्रं तदन्यथा चेत् उच्यते। वस्तुतस्तु“नारायणेति म्रियमाण इयाय मुक्तिमि
सूत्र । विहस्य । मुक्तिशब्दोऽत्र पार्षदस्वरूपपरः। यतस्तत्रैव “सद्यः स्वरूपं जगृहे भगवत्पार्श्ववर्त्तिनामिति”। इदमेव श्रीकृष्णचैतन्यमतमन्यमतमपास्तं करोति। अनुतिष्ठन्ति चैतत् सुकृतिनः कृतिनः । अतस्तदवतारेण कलिरप्ययं कृतार्थः । पारि। कथमेतत्।
कलौ न राजन् जगतां परंगुरूं त्रिलोकनाथानतपादपङ्कजम् । प्रायेण मा भगवन्तमच्युतं
यक्षन्ति पाषण्डविभिन्नचेतसः ।। इति निन्दाश्रवणात्। सूत्र । तत्तु श्रीकृष्णावतारतः पूर्वपूर्वकलिपरम्। अन्यथा
कलौ जनिष्यमाणानां दुःखशोकतमोनुदम् । अनुग्रहाय भक्तानां सुपुण्यं व्यतनोद्यशः ॥ कलो खलु भविष्यन्ति नारायणपरायणाः ।
For Private And Personal Use Only