________________
Shri Mahavir Jain Aradhana Kendra
___www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमाझे कल्यधर्मयोरभिनयः। कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम् ॥ इत्यादीनि भाविचैतन्यावतारपराणि वचनानि विरुध्येरन् ।
पारि । कथमेतान् न वाधते कलिः । सूत्र । कृष्णपक्षेऽनुदिवसं क्षयमाप्नोति यः सदा।
दोषाकरो बाधतां किं स वै विष्णुपदाश्रितान् । नेपथ्ये । कस्त्वं भो दोषाकरत्वेन मां जुगुप्सयन सुधाकरमुपस्थापयसि।
सूत्र। निपुणं निभाल्य। मारिष यथाप्रस्तावमयममर्षात्कर्षहृदयोऽदयोदयो ह्यधर्माण प्रियसखेन सममित एवाभिवर्त्तते तदितोऽपमराव। इति निष्कान्तौ ।
(इति प्रस्तावना)। ततः प्रविशत्यधर्मेणापास्यमानः कलिः । कलिः । सखे अधर्मा सत्यमेवाह चारणाचार्यः । अधर्माः । किं तत्। कलिः कृष्णयक्षे इत्यादि पुनः पठति ।
अध। सखे युगराज दोषाकर इति भवन्तमेवाऽऽक्षिप्तवानयमधमः। आः पाप कुशील कुशीलव स्टणु रे।
शौचाचारतपःक्षमाशमदमैः साह विवेकादिभिः सामन्तैरपि येन धर्मनृपतिनिलिमुन्मूलितः । ये दृष्ट्वैव पुनन्ति तेऽपि सहसैवान्धीकृतास्तप्रिया
येनकेन मया स यस्य वशगः सोऽयं कलिनिन्द्यते ॥ तिष्ठ रे पाय तिष्ठ।
For Private And Personal Use Only