SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२२ चैतन्यचन्द्रोदयस्य काशी। देव परीक्षामहापात्रं निवेद्य मयैव तथाकारितमस्ति कतिचिदागतप्राया एव । प्रविश्य दौवारिकः। देव महाप्रभावातीहारिणो दारि वर्तन्ते। राजा। प्रवेश्यन्ताम् । दौवा । तथा करोति। प्रविश्य वाताहारिणः । जयति जयति देवः । राजा । कथयत किं जानीथ । वाताहा। सर्वमेव जानीमः । प्रत्यावृत्तः स मधुपुरतो दृष्टवृन्दावनश्रोः कुञ्ज कुञ्ज तरणितनयाकूलतः क्लृप्तकलिः । गत्वा गोवईनगिरिवरं कानने कानने च भ्रान्त्वा भ्रान्त्वा दिनकतिपयं वर्त्मनोशा व्यलोकि॥ राजा। अरे वृन्दावने किं किं कृतं भगवता तज्जानासि । वाताहा। अथ किम् । तत्मङ्गे समागतानां केषाच्चिद्भाग्यभाजां मुखतः श्रुतम्। राजा। कथ्यताम्। वाताहा। आविर्भावादवधि म निजानन्दवृन्दैककन्दा यद्यप्युच्चैः प्रथयतितरां तद्विकारप्रकारान्। वृन्दारण्योपगमसमये हन्त ते ते तरङ्गा वृद्धि प्रापुर्यदुपरि वचश्चित्तयोनी निवेशः ।। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy