________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः । धम्मभावे कुतः कृष्णः पक्षे यस्य कलेः क्षयः ॥ कलिः । सखे नायमाक्षिप्यतामवधारय । यतः गतः स कालो मम साम्प्रतं सखे हतप्रभावोऽस्मि कुमारकादतः । मषर र निर्गमादिव
क्षतप्रभस्त तकनागपुङ्गवः ॥ धर्मः । युगराज कोऽसैौ कुमारकः किं कुत्सितो मारकः
किं कोः पृथिव्या वा मारकः ।
।
कलिः । नोभयम्। नोभयं ना भयं कर्त्तुमीष्टे किन्तु नवद्दीपे जगन्नाथनाम्ना मिश्ररन्दराज्जातः शच्यां कुमारोऽयं मम कमणि कृन्तति ॥
अध। विहस्य हंहा युगराज । यस्योच्चैर्भुजदण्डचण्डिममहामार्त्तण्डतेजोभयान्मूको घूक इवाद्रिकन्दरगतः पादैकशेषो वृषः । स त्वं मद्दिधत्य सेवितपदो भूदेवबालादतो भीतिं विन्दसि हन्त कोऽयमतुलश्चित्तस्य ते विभ्रमः ॥ कलिः । सखे नायं केवल भूदेवबालः । अपितु बालदेवदेवः ।
तथाहि । हरिहरि हरिभक्तियोगशिक्षासरसमना जगदेव निष्पुणानः । हरिरिह कनकाजकान्तकान्तिर्द्विजभवनेऽवततार बाललीलः ॥
For Private And Personal Use Only