SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः । धम्मभावे कुतः कृष्णः पक्षे यस्य कलेः क्षयः ॥ कलिः । सखे नायमाक्षिप्यतामवधारय । यतः गतः स कालो मम साम्प्रतं सखे हतप्रभावोऽस्मि कुमारकादतः । मषर र निर्गमादिव क्षतप्रभस्त तकनागपुङ्गवः ॥ धर्मः । युगराज कोऽसैौ कुमारकः किं कुत्सितो मारकः किं कोः पृथिव्या वा मारकः । । कलिः । नोभयम्। नोभयं ना भयं कर्त्तुमीष्टे किन्तु नवद्दीपे जगन्नाथनाम्ना मिश्ररन्दराज्जातः शच्यां कुमारोऽयं मम कमणि कृन्तति ॥ अध। विहस्य हंहा युगराज । यस्योच्चैर्भुजदण्डचण्डिममहामार्त्तण्डतेजोभयान्मूको घूक इवाद्रिकन्दरगतः पादैकशेषो वृषः । स त्वं मद्दिधत्य सेवितपदो भूदेवबालादतो भीतिं विन्दसि हन्त कोऽयमतुलश्चित्तस्य ते विभ्रमः ॥ कलिः । सखे नायं केवल भूदेवबालः । अपितु बालदेवदेवः । तथाहि । हरिहरि हरिभक्तियोगशिक्षासरसमना जगदेव निष्पुणानः । हरिरिह कनकाजकान्तकान्तिर्द्विजभवनेऽवततार बाललीलः ॥ For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy