SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीया प्रेममैन्याद्यभिनयः। कृष्णः । राधां निर्वर्ण्य। सखे। उत्कीर्ण किमु चारु कारुपतिना कामेन किं चित्रिता प्रेम्णा चित्रकरण किं लवणिमा त्वष्ट्रव कुन्दे धृता। सौन्दर्य्याम्बुधिमन्थनात् किमुदिता माधुर्यलक्ष्मीरियं वैचित्र्यंजनयत्यहो अहरहदृष्टाऽप्यदृष्टेव मे ।। अथ वा। शौटीयं स्मरभूपतेर्मधुमदा लावण्यलक्ष्म्याः म्मयः सौभाग्यस्य विनोदभूर्मधुरिमोल्लासस्य हासश्रियः । अद्वैतं गुणसम्पदामुपनिषत्केलो विलासाऽऽवलेः केयं लोचनचन्द्रिकाचयचमत्कारश्चकोरेक्षणा ॥ इति सस्प हमालोकयति। राधा। एहि ललिदे लवङ्गकुसुमं अवचिगुन्ह (१)। इति परिकामति । जरती। एषा लवङ्ग-वाडिया बिकन्हन्स अदिपेअसी। इमाए निअडं मा गच्छ। पच्चात् तमं मोआवेदंण सकिन्सम्ह (२) । ललि। अज्जे तुम पडिभूत्तणेण संठावित्र अम्हे अप्माण मोआविस्मन्ह (३)। का चिन्ता। इति सकौतुकं सवाः कुसुमावचयनं नाट यन्ति । (१) रहि ललिते लवङ्ग-कुसुममवचयाम । (२) एघा लवङ्ग-वाटिकापि कृष्णाम्य अतिप्रेयसी। कास्या निकटं मा गच्छ। पश्चात् त्वाम मोचयितुं न पा क्ष्यामः। (३) बार्ये त्वाम परिभूत्वेन संस्था प्य वयम् यात्मानं मा चयिष्यामः । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy