SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य तस्याश्चर्यमिदं न किञ्चिदपि यत् कृष्णावतारोऽपि सञ्श्रीराधाऽऽकृतिमग्रहीत् स्ववपुषा देवः स विश्वम्भरः ॥ अथ वा। हरिरयमथ लीलया स्वशत्या विदलयुगात्मकलायवन्न भिन्नः । अभवदिव पृथक् पुमान् बधश्च खयमुभयांशसमानरूपयोगात्॥ पुनरन्यतोऽवलोक्य । इयमपि ललितैव राधिकाऽऽली खल न गदाधर एष भूसुरेन्द्रः। हरिरयमथ वा खयैव शक्त्या त्रितयमभूत् स सखी च राधिका च । पुनरन्यतोऽवलोक्य । अहो इयमपि योगमायाऽगमायादशमिनी शमिनी नीरजा नोरजाक्षी धवल-बलता केश-पाशेन तम इव शुद्धसत्त्वीकृत्य दधाना जरतीवेशं विधाय प्रविष्टा । नेयं नित्यानन्दतनुः। नित्यानन्दतनुर्भगवान् हि स्वामेव योगमायामायापयामास । तस्य तु न चित्रमतत् । यतः निवासशय्यासनपादुकांशकोपधानवर्षाऽऽतपवारणादिभिः। शरीरभेदैस्तव शेषतां गतै यथोचितं शेष इतोरितो जनैः॥ इति प्राचीनैर्भक्तरुतम्। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy