SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयाय प्रेममैयाद्यभिनयः । विहरइ दाण-विणाई हन्त कधं तस्य गन्तव्वम् (१) ॥ कुसु । वम अम्हे कवणं कुओ ओवारित्र चिठ्ठम्ह । जाव इमाओ विस्मत्या हुवित्र इध आअच्छन्ति (२)। सर्वे । एवमेव । इति श्रीकृष्णेन सह कुञ्जप्रवेशं नाटयन्ति । ततः प्रविशति पूजोपकरण-पाच-पाणिभिः सह सहचरीभिर्जरत्योपगम्यमाना पाण्ड-पत्राऽऽरता नव-किशल य-श्रोरिव श्रीराधा । श्रीराधा । सहोरो गोवोसर-पूअणत्यं सव्वाज्जेव सम्भारो आणीदो (३)। सख्यः। अधई। किंतु मिलाणं विस्मदित्ति कुसुमंज्जेव ण आहरिदं। इदोज्जेव अवचिणिन्म (१)। राधा। पिअं मे पिअं। ता एहि अवचिणम्ह (५)। इति नायेन पुष्यावचयनं नाटयन्ति । प्रेम। निर्वर्ण्य । अहो चित्रम। स एवायं देवः। नास्य किमप्यशक्यम् । यतः मोहिन्येष बभूव यः स्वकलया देवद्विषो मोहयनात्माराममपीश्वरेश्वरमपि श्रीशङ्करं लोभयन् । (१) अवगाह्य पुनर्मागं स विपिने सहचरैः कलभैः । विहरति दान-विनादी इन्त कथं तत्र गन्तव्यम् ॥ (२) वयस्य वयं क्षणं कुञ्जे अपवार्य तिष्ठाम । यावत् इमा अपि विश्वस्ता भूत्वा इत थागच्छन्ति । (३) हा सख्या गोपीश्वर-पूजनार्थ सर्व एव सम्भार आनीतः। (8) अथ किम्। किन्तु स्नानं भविष्यति इति कुसममेव न आहतम् । इत एव अव चयिष्यामः। (५) प्रियं मे प्रियम् । तदेहि अवच याम । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy