________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य नेपथ्ये। हन्त धज्जे केण पहेण गोवीसरं व्यणुसरेम्म नदो। विरच ठाणे ठाणे दाणं से वणगयो धूत्तो॥ कडा सदालिवगं हेला-कण्डूल-करदण्डा (१) । सुब। वयस्य फलितमस्मदचः । कुसु। मए जं उत्तं वअणं तं किंण फलिस्मदि। ताणीअंजेव गव्वमुव्वहसि (२)। कृष्णं प्रति । वनस्म तुम्हेवि तेण उज्जमेण चिठ्ठध (३)। कृष्णः । कोऽसावुद्यमः।
कुतु। ण सुदं विरइ ठाणे ठाणे इत्यादि जंपढिदं। किंतु वण-गीत्तिजं भणिदं तं उइदंज्जेव । धुत्तोत्ति जंभणिदंतं कब मे दुकवा-अरं (७)।
कृष्णः । विहस्य सावहित्यम् । वन-गजो धूर्त इति कथं ते दुःखाकरम्। कुसु । एत्य वणे को अबरो वण-गो (५) । पुनर्नपथ्ये । अवगाहिय उण मग्गं सो विविणे सहयरेहिं कलहेहिं ।
(१) हन्त यायें केन पथा गोपीश्वरमनुसरामो यतः । विरचय्य स्थाने स्थाने दानं स वनगजो धूर्तः ॥ कर्षति सदालिव- हेला-कण्डलकरदण्डः।
(२) मया यदुक्तं वचनं तत् किन्न फलिष्यति । तदलीकमेव गर्वमुद्दहसि। (३) वयस्य त्वमपि तेनोद्यमेन तिष्ठ। (8) न श्रुतं विरचय्य स्थाने स्थाने इत्यादि यत् पठितम्। किन्तु वन. गजेति यद्भणितं तदुचितमेव। धूर्त इति यद्भणितं तत् खलु मे दुःखाकरम्।
(५) पत्र वने कोऽपरो वन-गजः ।
For Private And Personal Use Only