________________
Shri Mahavir Jain Aradhana Kendra
Fo
www. kobatirth.org
चैतन्यचन्द्रोदयस्य
प्रेम । वत्मे श्रुतम्। अयमारब्धः पूर्व्वरङ्गाङ्गभूतः प्रत्याचारः ।
I
पुनर्नेपथ्ये ।
Acharya Shri Kailassagarsuri Gyanmandir
जयति जननिवासो देवकीजन्मवादो
यदुवरपरिषत्खैर्देर्भिरस्यन्नधर्म्मम् । स्थिरचर वृजिनघ्नः सुस्मितश्रीमुखेन व्रजपुर वनितानां वर्द्धयन् कामदेवम् ॥ यपि च । सम्पूर्णेन्दुमुखी सरोजनयना कोकस्तनी कैरव
स्माया कम्बु शिरोधिरम्बुधिभुवो गर्व्वस्य सर्व्वषा । मङ्गल्यैरिह वस्तुभिर्व्विरचिता नान्दीव वृन्दावनक्रीडाकौतुकनाटकस्य दिशतु श्रीराधिका वः शुभम् ॥ प्रेम | सत्यमेवैतत् । यन्निरटति मया । यदसौ सूत्रधारभूमिको हरिदासः श्रीभागवतपद्यं मङ्गलं कुर्व्वन्नान्दीं पपाठ । तन्मन्ये एकाङ्को भाणो व्यायोगो वा रूपकमत्र निरूपयितव्यमनेन । यता नेपथ्ये गीयते नान्दीत्यादि तयोर्लक्षणम् । तद्दत्से तवास्य दिक्षा वर्त्तते ।
मै। कर्हि मे तारिसं भाधेयं (१) ।
प्रेम । का ते चिन्ता मया सह वर्त्तितव्यम् । मत्प्रभावात् केनापि भवती न लक्षणीया । त्वदनुरोधान्मयाऽपि त्वन्निकट एव तथा भूत्वा स्थातव्यम् ।
मैत्री। अणुगहीदम्हि (२) ।
(१) कदा मे तादृशं भागधेयम् । (२) अनुगृहीतास्मि ।
For Private And Personal Use Only
-