SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य जगन्नाथद्वारादपि बहुलकोलाहलकृता समूहो लोकानामिह सरति नैवापसरति । अतो मन्ये धन्ये धरणि तव पुण्येन मिलितः स एवायं देवः कनकरुचिरत्रैव भविता॥ तदहमपसमि । इत्युपसर्पति । ततः प्रविशति परिजनैः साई श्रीजगन्नाथदर्शनानन्द-निस्पन्दः श्रीकृष्णाचैतन्यः । श्रीकृष्ण । स्मृतिमभिनीय। अहो परमानन्दपुरोश्वरः साम्प्रतमागमिष्यतीव लक्ष्यते। यतः । भगवदर्शनसुखमनसुखान्तरं किमपि साम्प्रतं भावि। आसन्नशर्माशंसी प्रसाद आकस्मिको मनसः ।। इति सोत्कण्ठं तिष्ठति । परी। अयतोऽवलोक्य । अहो अयममा। जयति कलितनीलशैलचन्द्रेक्षणरसचर्वणरङ्गनिस्तरङ्गः। कनकमणिशिलाविलासवक्षः स्थलगलदसमजस्ररोमहर्षः ॥ श्रीचै । अग्रतोऽवलोक्य । अयमेवासौ यदिदमाकस्मिकमागमनमिहतस्य । इत्युत्थाय प्रणम्य । स्वामिन् पुरीश्वरोऽसि । पुरी। ससम्ममम् । भगवन् त्वदर्शनार्थमेवायमहमुत्कण्ठितो वाराणसीत आगच्छन्नस्मि । श्रीचै। अनुगृहोतोऽस्मि । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy