SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयाके विश्वम्भरादेताद्यभिनयः । भगवान्। तन्द्रा-दोषोऽयमस्य । श्रीवा। आनन्द-तन्द्रा खल्वियं कुतोऽस्य दोषः । भगवान्। अद्वैतं प्रति । अद्वैत जाग्रत्मनोऽयं भवतः । अदै । साभ्यस्यमिव। नवकुवलयदामश्यामलो वामजाहिततदितरजङ्घः कोऽपि दिव्यः किशोरः। त्वमिव स स इव त्वं गोचरो नैव भेदः कथय कथमहो मे जाग्रतः स्वप्न एषः ॥ भगवान्। अहैत तवैवायं वासनाऽवगाही दोषः । यतस्वमेवेवं पश्यसि नापरः कोऽपि । श्रीवा। क एवंविधभाग्यवानास्ते यस्त्वां तथा पश्यतु । भगवान । सोयहासम् । श्रीवास भवानपि अद्वैतपथ-पतितोऽभूत्। श्रीवा। कृष्णेन सह तवाढतं यत् तत् पथ-पातिन एव वयम्। कोऽत्र सन्देहः । भगवान्। एवञ्चेत् भवतोऽपि तेन सहाद्वैतम् । श्रीवा। भगवन् मैवं वादीः। त्वच्चरणारविन्द-मकरन्दकणाऽऽस्वाद-भाजां नैष पन्थाः।। भगवान् । तर्हि मयि कथं तदारोपयसि। श्रीवा। न हीदमारोपणं स्वभावोऽपि भावो नापोतुं शक्यते। किन्तु नायमद्वैताचार्य्यस्य दोषः । अपि तु तवैव । यतस्त्वयोक्तं “तद्भवते दर्शयिष्य” इति । नेपथ्ये। सत्यं सत्यम् । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy