________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य श्रीवा। जितमस्माभिः। यदिदं दैववच इव नरेङ्गितमभूत्। पुनस्तत्रैव । व्यये सत्यमेव प्राचीदेव्या कृत पाकक्रियया तनयेन समम. हैतागमनं प्रतीच्यते । गगनमध्यमध्यारुश्चायं भगवान् मार्तण्डः ।
श्रीवा। श्रुतिमभिनीय। माऽतःपरमत्र विलम्बनीयम्। भोः कथय विश्वजनन्यै। एते वयं श्रीविश्वम्भरेण सममतादयश्चलिता। इति सर्व्व यथायथं निष्कामन्ति । इति निष्कन्ताः सर्वे ।
सर्वावतारदर्शनो नाम द्वितीयोऽङ्कः ॥
तृतीयाङ्कः। ततः प्रविशति मैत्री।
मैत्री। हद्दी हद्दी पराणमेत्त-उव्वरिओ जो एक्को अम्हवंसम्म कडम्बा विराओ जीवदित्ति सुदं। तंण आणे कहिं वट्टदि। अहंपिजनाममेत्तेण जोवामि। मंपि सो ण आदि। ताउद्देसं करेमि। इति परितो विलोक्य (१)। अम्मो का इयं परदो आअच्छदि (२)। संस्कृतमाश्रित्य ।
आनन्दमूर्तिरमृतद्रववत् समन्तादङ्गप्रभां तत इतः सरसां किरन्ती।
आसादयन्त्यतितरां करुणाकटाक्ष
रन्तर्विशद्धिमखिलस्य पुरोऽभ्युपैति । (१) हा धिक् हा धिक् प्राणमात्रम इत्तो य एकोऽस्मदंसस्य कडम्बो विरागो जीवतीति श्रुतम् । तं न जाने कुत्र वर्तते। यहमपि यन्नाममात्रेण जीवामि । मामपि स न जानाति । तदुद्देषां करोमि । (२) अहो का इयं पुरत आगच्छति।
For Private And Personal Use Only