SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य १९६ सुविहितमेव विधिना श्रतःपरं ममातिभारो लघुभूतः । भग वन्तमालोक्य | अहो कष्टम् । अम्भःस्यन्दैस्तिमितवपुषं लज्जयाऽभ्यास हानेः कौपीनाच्छादनमपि न निर्गल्य निःसारिताम्बुम् । देवं रक्ताम्बुजदलचयैम्छाद्यमानेोत्तमाङ्ग स्नानोत्तीर्ण करिवरमिव स्वर्णगौरं निरीक्षे ॥ तदाकलयामि कियान विलम्बोऽद्वैतागमनस्य । इति पुरो Saathaति । ततः प्रविशति उत्कण्ठां नाटयन् परितोऽपरिमित परिवारोऽद्वैतः 1 अद्वैतः । पुरोऽवलोक्य | अहो यमयं देवः । चूडावियोगादरुणेन वाससा दूरादसौ चेदनसाविवेक्ष्यते । तथाऽपि हेमप्रतिमेन तेजसा लावण्यभूम्नाऽपि स एव भाति नः ॥ अतिरम्यम् । रक्ताम्बरं कनकपोतमिदं तदेव देवस्य पश्यत वपुः सदृशीकरोति । गौरारुणस्य परिपक्कमचार सस्य वैराग्यसारसहकारफलस्य लक्ष्मीम् ॥ इति त्वरमाण उपसृत्य ध्यानामीलितनयनस्य भगवतः पुरतोऽव स्थाय मुक्तकण्ठं रोदिति । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy