________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमाझे भगवन्नित्यानन्दाद्यभिनयः । २१५ चिदानन्दभानोः सदा नन्दसूनोः परप्रेमपात्रो द्रवब्रह्मगात्री। अधानां लवित्री जगत्मधात्री
पवित्रीक्रियान्नो वपुर्मित्रपुत्री॥ नित्या । भगवन्नवगाह्यतामियम्। भगवान्। यथारचितम्। इति स्नानमभिनयति । नित्या । खगतम् । अहो निवृतोऽस्मि महामत्तवन्यकुञ्जरो मन्त्रेणैव वशीकृतः । तत्परिशेषमस्य कर्मणः किमप्यस्ति तदपि सम्यादयामि। इति परितोऽवलोक्य कञ्चिदाइयति । प्रविश्य कश्चित्पुरुषः प्रणमति ।
नित्या। जनान्तिकम् । अये इदमनतिरे पारेगङ्गभगवतोऽढतस्य पुरम् त्वमितस्वरितं गत्वा विज्ञापय “नित्यानन्दः केन चिदन्येन सन्यासिना सह निकटवर्ती भवन्तमपेक्षते तत्त्वरताम्"। पुरुषः । एषोऽहं तथा करोमि । इति सत्वरं निष्कान्तः । नित्या। खगतम्। अहो अद्य दिनत्रयं जातं जलस्पोऽपि न जातस्तदहमपि स्नामि । इति तथा करोति । नेपथ्ये। याशापाशद्दिगुणबलितैस्तद्गुणैरेव बहाः
प्राणा नो यदिरहविधुरा हन्त गन्तुं न शेकुः । सम्प्रत्येतैरुपकृतमहो तन्मुखं दर्शयनि
दिये हीरो भवति सहसा इन्त वामोऽप्यवामः ॥ नित्या । दूरादाकर्ण्य । अहो आचार्य एवायं प्रस्तौति तत्
For Private And Personal Use Only