________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
चैतन्यचन्द्रोदयस्य
पठित्वा । अह सम्यग्गीतं भिक्षुणा "मुकुन्द सेवयैव तमस्तरिष्यामि न त्वनया परात्मनिष्ठया" । अस्या आस्थामात्रं कार्य्यं न त्वेषैवे।द्देश्या तद्दृन्दावनं गत्वा मुकुन्दसेवैव मानसो कर्त्तव्या । इति व्याकाशे लक्ष्यं बद्धा हो कियद्दूरे वृन्दावनम् ।
नित्या । उपसृत्य । देव दिवसैकप्राप्यमस्ति वृन्दावनम्। भगवान् । खप्नजाग्रतोरन्तरालदशामापद्म इव सचमत्कारम् । कथमहा श्रीपाद नित्यानन्दोऽसि ।
नित्या | देव स एवाहम् । इत्यर्जेाक्ते वास्परुद्धकण्ठस्तिष्ठति । भगवान् । श्रीपाद कथय कुतो भवन्तः ।
नित्या | देवस्य वृन्दावनजिगमिषामाश्रत्य मयाऽपि तहिदृक्षया चलता भगवत्सङ्गो गृहीतः ।
भगवान्। भद्रं भो भद्रम्। एहि सहैव गच्छाव । इति सा नन्दं गच्छति ।
नित्या | भगवन्नितः । इति कियद्दूरं नीत्वा । भगवन् इतः कियद्दूरे यमना भगवती वर्त्तते तदवगाहनं कर्त्तुमुचितम् । भगवान्। हन्त यमुनाऽद्य विलोकितव्या । नित्या । अथ किम् ।
भगवान् । इ नाटयित्वा । श्रीपाद क्व सा ।
नित्या । इत इतः । इति कियद्दूरं नीत्वा गङ्गामासाद्य । भगवन्नियं यमुना ।
भगवान्। सानन्दं प्रणम्य स्तौति !
For Private And Personal Use Only