________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमाय भगवनित्यानन्दायभिनयः ।
तदिदानों चरमावस्थ इव भगवत आनन्दोन्मादो जातः तथा हि।
उन्मील्य दृशौ पश्यति न किमपि विषयीकरोत्येषः । अईवधिर इव किच्चिच्छ्रणेति न तदर्थमुपयाति ॥
भगवान्। पाणिकमलेन तेषां शिरः पराम्श्य । अये साधु कीतितं भवभिभगवन्नाम कृतार्थीकृतश्चाहम्। तज्जानीत वृन्दावनं केन पथा गम्यते।
नित्या। सहर्षम् । अयमवसरो मम । इति तेषां मध्यादेकमानीय । तात एष मार्गो वृन्दावनस्येति कथय।
बालकः। जह आणवेदि भवं (१) । इत्युपसृत्य । भो भव एसोमागो वृन्दावणस्म (२)। इति नित्यानन्दोपदिशमार्ग दर्शयति।
भगवान । सानन्दावेशं तमेव मार्गमनुकामति । शिशवः। प्रणम्य निष्कामन्ति । नित्या। हन्त निस्तीर्णेऽस्मि । सम्प्रति सम्पत्स्यते मे मनोरथः। यदनेन पथैवाढतवाटीमासादयितुं शक्यते। इति सेन पथा तमनुगच्छन कियङ्करं गत्वा सपरामर्शम् । अहो कथमहं न परिचीये परपरिचयदशा किञ्चित्तरामिवास्य जाताऽस्ति तत्परोक्षे च निजसौभाग्यम्। इति निकटमुपसर्पति । भगवान्। "एतां समास्थाय परात्मनिष्ठाम्" इत्यादि पुनः
१ यथा याज्ञापयति भगवान् । २ भो भगवन एष मागा बन्दावमस्य ।
For Private And Personal Use Only