SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमाय भगवनित्यानन्दायभिनयः । तदिदानों चरमावस्थ इव भगवत आनन्दोन्मादो जातः तथा हि। उन्मील्य दृशौ पश्यति न किमपि विषयीकरोत्येषः । अईवधिर इव किच्चिच्छ्रणेति न तदर्थमुपयाति ॥ भगवान्। पाणिकमलेन तेषां शिरः पराम्श्य । अये साधु कीतितं भवभिभगवन्नाम कृतार्थीकृतश्चाहम्। तज्जानीत वृन्दावनं केन पथा गम्यते। नित्या। सहर्षम् । अयमवसरो मम । इति तेषां मध्यादेकमानीय । तात एष मार्गो वृन्दावनस्येति कथय। बालकः। जह आणवेदि भवं (१) । इत्युपसृत्य । भो भव एसोमागो वृन्दावणस्म (२)। इति नित्यानन्दोपदिशमार्ग दर्शयति। भगवान । सानन्दावेशं तमेव मार्गमनुकामति । शिशवः। प्रणम्य निष्कामन्ति । नित्या। हन्त निस्तीर्णेऽस्मि । सम्प्रति सम्पत्स्यते मे मनोरथः। यदनेन पथैवाढतवाटीमासादयितुं शक्यते। इति सेन पथा तमनुगच्छन कियङ्करं गत्वा सपरामर्शम् । अहो कथमहं न परिचीये परपरिचयदशा किञ्चित्तरामिवास्य जाताऽस्ति तत्परोक्षे च निजसौभाग्यम्। इति निकटमुपसर्पति । भगवान्। "एतां समास्थाय परात्मनिष्ठाम्" इत्यादि पुनः १ यथा याज्ञापयति भगवान् । २ भो भगवन एष मागा बन्दावमस्य । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy