SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य विभ्रामयन् वर्त्म विवेचनाक्षम नेष्येऽहमदैतविभाहानमुम्॥ इति साश्वासमनुगच्छति । नेपथ्ये । हरिं वद हरिं वद । इति सम्भूय कोलाहलः। नित्या । पुरोऽवलोक्य । अये अद्भुतमिदम् । यदमी गोरक्षबाला भगवन्तमालोक्य सकौतुकाऽऽदरभक्तिश्रद्धानन्दचमत्कारं हरिं वद हरि वदेति उच्चैर्जल्पन्ति।। भगवान्। पूर्वाभ्यासेन हरिनिं श्रुत्वा किञ्चिदानन्दसुप्तोस्थित इव हरिध्वन्यनुसारिणीं दिशं नयनकमले समुन्मील्यावलोकयति । नित्या। निरूप्य। अहो उपकृतं गोरक्षडिम्भः यदमीषा हरिध्वनिमाकर्ण्य किञ्चित्तरामानन्दनिद्रोत्थित इवायं महामन्त्राकृष्ट इव फणिदष्टस्तमेव पन्थानमनुसर्पति। भगवान्। उपस्त्य । ब्रूत भो ब्रूत हरिम् । इति पुनः पुनः प्रजल्पति। प्रविश्य गोरक्षकाः शिशवः परितो दण्डवन्नत्वा करतालिकाभिईरिसशीर्तनं कुर्वन्ति । भगवान् सस्पृहमाकर्ण यन् मुहूर्त प्रस्थानतो विरमति । नित्या। सानन्दम् । उन्माद आनन्दकृतो हि नानाचापल्यकृज्जाद्यदप्यमन्दम्। चापत्यजाद्योभयकृच्च कश्चित् कश्चिद्गग्रस्ततया समानः ॥ For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy