SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दामाङ्क राजकाशीमिश्रयोरभिनयः । २४६ काशी। प्रथमतो यस्यां लोलायां मनः प्रविवेश न ततः पुनरावर्तते। राजा। भवत्येवमेव। इति पुनरालोक्य सहर्धम्। अहो कीशमस्य माधुय्यं पश्य पश्य। जानत्वोपभुजावधननपदन्यासाक्षिविक्षेपणैहन्तानन्दयतो मनांसि सुहृदां विश्वं जडीकुव॑तः । निष्ठेवैर्मुखमस्य भाति सुभगम्मेरं महानन्दतः फेणैर्हेमसरोरुहं वृतमिव स्त्यानेरिवेन्दईिमैः ।। पुनरालोक्य सविस्मयम् । अये। क एष निःसाध्वसमास्यमण्डलानिष्ठेवमाकृष्य पिवन प्रमोदते। चन्द्रादहि तमिवामृतद्रव स्योल्लासिनं फेणमहो चकोरकः ।। काशी। शुभानन्दनामाऽयं वैष्णकः । राजा। अहो एकमेव गीतध्रवपदम्। एक एव तारस्वरः । एक एवोल्लासो गाथकानां यामदयं यावत् । भगवतोऽपि समान एवानन्दप्रकाशचमत्कारः। तदमीभी रसान्तरण विरहावेशतरङ्गो दूरीकृतः । प्रकृतरसान्तरं के नान्तरयन्त उभयथैव भगवत आशिकविगमः । काशी। तथाऽपि विरहावेशो भक्तानां दुःसहः । इति पुननिभाल्य। देव नियंढोऽयं नृत्योत्सवः । यदमी भगवन्तं धत्वा खाऽऽवासं प्रति गच्छन्ति। 21 For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy