________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठाङ्के भगवन्मुकुन्दाद्यभिनयः ।
१३८
नित्या | अहो अयमयं भट्टाचार्यः सर्व्वभौमः । यदयं
स्वयमागतस्तर्हि साधीयानेव भवति ।
भट्टा । उपसृत्य । नमो नारायणाय । इति प्रणमति । भग। कृष्णे रतिः कृष्णे मतिः ।
सार्व्व। खगतम् । अहो अपूर्व्वमिदमाशंसनं तयं पूर्व्वाश्रमे वैष्णवो वा भविष्यति ।
शिष्याः स्मयन्ते ।
सार्व्व । स्वामिन्नितः । इति भगवन्तमादाय यथास्थानमुपवश्य स्वयमप्युपविशति । सर्व्वे उपवेशं नाटयन्ति ।
सार्व्व । आचार्य श्रयं पूर्व्वाश्रमे गौडीयो वा । गोपी । भट्टाचार्य्य पूर्व्वाश्रमे नवदीपवर्त्तिनो नीलाम्बरचक्रवर्त्तिनो दौहित्रो जगन्नाथमिश्रपुरन्दरस्य तनुजः । सार्व्व । सस्नेहादरम् । श्रहो नीलाम्बरचक्रवर्त्तिनो हि मत्तातसतीर्थीः । मिश्रपुरन्दरश्च मत्तातपादानामतिमान्यः । गोपी । श्रीजगन्नाथ दर्शन सौलभ्यमेषामुद्देश्यमस्ति । सार्व्व । सर्व्वथैव तद्भावि । कः कोऽत्र भो आहूयतां चन्दनेश्वरः । प्रविश्य सत्वरम् चन्दनेश्वरो भगवन्तं प्रयान्य पितरं प्रणमति ।
सार्व्व । चन्दनेश्वर श्रीपादस्यानुपदं गच्छ । यथाऽयं सुखेन प्रत्यक्षं यथाकामं श्रीमुखं पश्यति तथा सर्व्वेरेव विधेयं यथा केनापि बाधा न क्रियते । श्रयं मदीयो मान्यतम इति ।
चन्द | यथाऽऽज्ञापयन्ति श्रीचरणाः ।
सार्व्व । स्वामिन्नत्थीयताम् ।
2 2
For Private And Personal Use Only