________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१६६
चैतन्यचन्द्रोदयस्य
स्तथापि प्राणानां स्थितिरिति विचित्रं किमपरम् ॥ सार्व्व । ततो भगवता किमुदितम् । विप्रः । तदा यदवलोकितं तदाकलय ।
धृतफण इव भोगी गारुडीयस्य गानं तदुदितमतिरत्याकर्णयन् सावधानम् । व्यधिकरणतयाक् वाऽऽनन्दवैवश्यतो वा प्रभुरथ करपद्मे नास्यमस्याप्यधत्त ॥ राजा । भट्टाचार्य कोऽयं सन्दर्भः ।
Acharya Shri Kailassagarsuri Gyanmandir
भट्टा । महाराज निरुपधि हि प्रेम कथञ्चिदप्युपधिं न सहते इति पूर्व्वाई भगवतोः कृष्णराधयोरनुपधि प्रेम श्रुत्वा तदेव पुरुषार्थीकृतं भगवता मुखपिधानञ्चास्य तद्रहस्यत्वप्रकाशकम् । विप्रः । तदा चिकुरकलापं द्विधा कृत्वा तेनैव तच्चरणयुगं वेष्टयित्वा निपत्य गदितम् ।
महारसिकशेखरः सरसनाट्य लीलागुरुः स एव हृदयेश्वरस्त्वमसि मे किमु त्वां स्तुमः । तवैतदपि साहजं विविधभुमिका स्वीकृति
ते नयति भूमिका भवति नोऽतिविस्मापनी ॥ इति चिरं चरणकमलं घृत्वा रुदन्नासीत् । मध्ये मध्ये किञ्चिद्दति च । आकस्मिको न विधिना निधिरभ्यनायि भग्नः किमिन्दुरम्मृतस्य यदेष पातः । आनन्दभूरुहफलं सुविपञ्चरीणं दृष्टं यदेव तव देव पदारविन्दम् ॥
For Private And Personal Use Only