SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १६६ चैतन्यचन्द्रोदयस्य स्तथापि प्राणानां स्थितिरिति विचित्रं किमपरम् ॥ सार्व्व । ततो भगवता किमुदितम् । विप्रः । तदा यदवलोकितं तदाकलय । धृतफण इव भोगी गारुडीयस्य गानं तदुदितमतिरत्याकर्णयन् सावधानम् । व्यधिकरणतयाक् वाऽऽनन्दवैवश्यतो वा प्रभुरथ करपद्मे नास्यमस्याप्यधत्त ॥ राजा । भट्टाचार्य कोऽयं सन्दर्भः । Acharya Shri Kailassagarsuri Gyanmandir भट्टा । महाराज निरुपधि हि प्रेम कथञ्चिदप्युपधिं न सहते इति पूर्व्वाई भगवतोः कृष्णराधयोरनुपधि प्रेम श्रुत्वा तदेव पुरुषार्थीकृतं भगवता मुखपिधानञ्चास्य तद्रहस्यत्वप्रकाशकम् । विप्रः । तदा चिकुरकलापं द्विधा कृत्वा तेनैव तच्चरणयुगं वेष्टयित्वा निपत्य गदितम् । महारसिकशेखरः सरसनाट्य लीलागुरुः स एव हृदयेश्वरस्त्वमसि मे किमु त्वां स्तुमः । तवैतदपि साहजं विविधभुमिका स्वीकृति ते नयति भूमिका भवति नोऽतिविस्मापनी ॥ इति चिरं चरणकमलं घृत्वा रुदन्नासीत् । मध्ये मध्ये किञ्चिद्दति च । आकस्मिको न विधिना निधिरभ्यनायि भग्नः किमिन्दुरम्मृतस्य यदेष पातः । आनन्दभूरुहफलं सुविपञ्चरीणं दृष्टं यदेव तव देव पदारविन्दम् ॥ For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy