SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमाते सार्वभौमराजाद्यभिनयः । श्यामाम्मृतं मदनमन्थरगोपरामानेत्राञ्जलोचुलुकितावसितं पिवामः ॥ भगवान्। पुनरन्यदुच्यतां समानार्थकमेतत् । रामा । इतः परं प्रतिपाद्यमेव नास्ति किमन्यद्वक्तव्यम् । इति मनसि विचार्य्य प्रकाशम् । १६५ नीचानेव पथश्चकोरयुवतीयूथेन याः कुर्व्वते सद्यः स्फाटिकयन्ति रत्नघटितां याः पादपीठावलीम् । याः प्रक्षालितम्टष्टयोर्जललवप्रस्यन्दशङ्काकृतस्ताः कृष्णस्य पदाज्जयोर्नखमणिज्योत्स्ना श्विरं पान्तु नः ॥ भगवान्। काव्यमेवैतत् पुनरुच्यताम् । रामा | क्षणं विचिन्त्य | श्रीवत्सस्य च कौस्तुभस्य च रमादेव्याश्च गर्दा करो राधापादसरोजयावकरसो वक्षःस्थलस्था हरेः । बालार्कद्युतिमण्डलीव तिमिरैश्छन्देन वन्दीकृता कालिन्द्याः पयसीव पीवविकचं शोणोत्पलं पातु नः ॥ भगवान् । इदमपि तथा । रामा | चरणौ धृत्वा । सखि न स रमणो नाहं रमणीति भिदावयोरास्ते । प्रेमरसेनेोभयमन इव मदनो निष्पिपेष बलात् ॥ For Private And Personal Use Only अथवा । अहं कान्ता कान्तस्त्वमिति न तदानों मतिरभून्मनोवृर्त्तिर्लुप्ता त्वमहमिति ना धीरपि हता । भवान् भती भार्य्याऽहमिति यदिदानीं व्यवसिति
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy