________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमाते सार्वभौमराजाद्यभिनयः ।
श्यामाम्मृतं मदनमन्थरगोपरामानेत्राञ्जलोचुलुकितावसितं पिवामः ॥ भगवान्। पुनरन्यदुच्यतां समानार्थकमेतत् । रामा । इतः परं प्रतिपाद्यमेव नास्ति किमन्यद्वक्तव्यम् ।
इति मनसि विचार्य्य प्रकाशम् ।
१६५
नीचानेव पथश्चकोरयुवतीयूथेन याः कुर्व्वते
सद्यः स्फाटिकयन्ति रत्नघटितां याः पादपीठावलीम् । याः प्रक्षालितम्टष्टयोर्जललवप्रस्यन्दशङ्काकृतस्ताः कृष्णस्य पदाज्जयोर्नखमणिज्योत्स्ना श्विरं पान्तु नः ॥ भगवान्। काव्यमेवैतत् पुनरुच्यताम् ।
रामा | क्षणं विचिन्त्य |
श्रीवत्सस्य च कौस्तुभस्य च रमादेव्याश्च गर्दा करो राधापादसरोजयावकरसो वक्षःस्थलस्था हरेः । बालार्कद्युतिमण्डलीव तिमिरैश्छन्देन वन्दीकृता कालिन्द्याः पयसीव पीवविकचं शोणोत्पलं पातु नः ॥ भगवान् । इदमपि तथा ।
रामा | चरणौ धृत्वा ।
सखि न स रमणो नाहं रमणीति भिदावयोरास्ते । प्रेमरसेनेोभयमन इव मदनो निष्पिपेष बलात् ॥
For Private And Personal Use Only
अथवा । अहं कान्ता कान्तस्त्वमिति न तदानों मतिरभून्मनोवृर्त्तिर्लुप्ता त्वमहमिति ना धीरपि हता । भवान् भती भार्य्याऽहमिति यदिदानीं व्यवसिति