________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य आस्था तस्य प्रणयरभसस्योपदेहे न देहे
येषां ते हि प्रकृतिसरसा हन्त मुक्ता न मुक्ताः॥ भग। भवतु । किं गेयंरामा। व्रजकेलिकर्मभग।—किमिह श्रेयः-- रामा। —सतां सङ्गतिः, भग। किं स्मर्त्तव्य-- रामा। मघारिनामभग।--किमनुध्येयंरामा।-मुरारेः पदम्। भग। कस्थेयंरामा।-व्रज एवभग।-~किं श्रवणयोरानन्दि रामा।- वृन्दावन,क्रीडैका भग।-किमुपास्यमत्ररामा। ------ महसी श्रीकृष्णराधाभिधे । भग। भद्रम् । उच्यतामुच्यताम् ।
रामा। खगतम्। इतःपरं किं वक्तव्यं प्रश्नानुरूपदितमेव अधना यवक्तव्यं तेनास्य सुखं भवति न वेति न जानामि । इति क्षणमभिचिन्त्य प्रकाशम् ।
निर्वाणनिम्बफलमेव रसानभिज्ञाश्शूष्यन्तु नाम रसतत्त्वविदो वयन्तु ।
For Private And Personal Use Only