________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमाले सार्वभौमराजाद्यभिनयः । १६३ ताऽपि सार्वभौमानुरोधेन भवदालोकनमभीष्टं ममेति मयाऽत्र क्षणमवस्थितं तत्सुविहितमेव विहितं भवता यत् स्वयमेव समुपसेदे तदुच्यता किञ्चिदित्यभाणि । ततो यद्यपि रामानन्दो हि को ऽयं किन्नामा किं महिमा किमाशयः किं तत्त्व इति किमपि भगवविषयकज्ञानविशेषानभिज्ञस्तथापि चिरकालकलित-सतत-सख्यसुख-सुभगम्भावुक इव निःसाध्वस एवं किमपि पठितुमुपचक्रमे।
मनो यदि न निर्जितं किममुना तपस्यादिना कथं समनसो जयो यदि न चिन्त्यते माधवः । किमस्य च विचिन्तनं यदि न हन्त चेतोद्रवः
स वा कथमहो भवेद्यदि न वासनाक्षालनम् । भगवान्। वाह्यमेतत्। का विद्यारामा। हरिभक्तिरेव न पुनर्वेदादिनिष्णातता, भग। कीर्तिः कारामा । भगवत्परोऽयमिति या ख्यातिन दानादिजा। भग। का श्रीः-- रामा। तत्प्रियता नवधनजनयामादिभूयिष्ठता, भग। किं दुःखंरामा। भगवत्प्रियस्य विरहो नो हवणादिव्यथा ॥ भग। भद्रम् । के मुक्ताः । रामा। प्रत्यासत्तिहरिचरणयोः सानुरागेन रागे
प्रीतिः प्रेमातिशयिनि हरेभक्तियोगेन योगे।
x2
For Private And Personal Use Only