SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमाझे सार्वभौमराजाद्यभिनयः। १६० भगवन् यथैवाद्य मया खप्ने दृष्टं तथैव साक्षादपि । इति पुनरपि पादौ धृत्वा रोदिति। .. भगवान गाळं परिष्वजते। अतः परं निमन्त्रयित्वा विप्रवरण समागत्य देवापराहो जात इत्युक्तो भगवान् माध्यन्दिनकमर्मणे चलितवान् वयमपि तच्चरणारविन्दं प्रणम्य तदहरेव प्रत्याजिगमिषवः स्मः। सार्च। तदधना विश्राम्यतां भवद्भिः। विप्राः । यथाऽऽज्ञापयति भवान्। राजा। पारितोषिकं ददाति ।। विप्राः। सादरमादाय निष्कान्ताः। ततः प्रविशति दौवारिकः। दौवारिकः । देव कीटपतिना महाराजेन प्रेषितमुपायनमादाय तदमात्यो मल्लभट्टनामा पण्डितराजो दारमध्यास्ते। सार्व। ज्ञायतेऽसौ महापण्डितो भवति। राजा। प्रवेश्यताम्। दौवा । यथाऽऽज्ञापयति देवः । इति निष्कम्य तमादाय মৰিঘুনি। साव । आगच्छन्तु भट्टाः । इत्युत्यानं नाटयति। मल्लभट्टः। राजानमशीर्भिरभ्यर्थे । भट्टाचार्य किमिदं क्रियते नाहं तवाभ्युत्थानीयः । अथवा सदैव तुङ्गः किलकाञ्चनाचलः सदैव गम्भीरतमाः पयोधराः । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy