SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५ प्रथमाके चैतन्याद्वैतादिकयोरभिनयः। भगवान् । सानुग्रहम् । तत्ते दर्शयितव्यम् । अद्वै । अनुगृहीतोऽस्मि किन्तु भगवन्ननयोः प्रसीद सीदत एवती कृतमनोऽरुषा परुषापराधेन। दुर्वासनाविषविषादहरे सुषीमछायाकरे पुरुकृपामकरन्दवर्षे । अम्भोजगञ्जनकृती चरणातपत्रे मूतयोः कुरु विधेहि तथा प्रसादम् ॥ भगवान्। तथा कृत्वा। नायं सुखापो भगवान् देहिनां गोपिकासुतः । ज्ञानिनाच्चात्मभूतानां यथा भक्तिमतामिह ।। इति पठित्वा सानुकम्पम् । माऽतःपरं विजातीय-वासनासनाथौ भवतम्। उभौ। दण्डवत् पतित्वा। अहं हरे तव पादैकमूलदासानुदासो भवितास्मि भूयः। मनः स्मरेतासुपतेर्गुणानां गृणीत वाक कर्म करोतु कायः ॥ इति पठतः। भगवान्। तथास्तु। शुक्लाम्बरः। सदैन्यम् । देव तप्तानि भूरीणि तपांसि नाथ बहूनि तीर्थानि च सेवितानि । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy