SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अपमाके राजासार्वभौमाद्यभिनयः । १८६ महारागः कश्चित् कमपि न विजेतुं प्रभवति ॥ तदधुना युक्तिः क्रियते। प्रकाशम्। महाराज समाश्वसिहि समाश्वसिहि अस्त्युपायः कोऽपि भवन्मनोरथतरोः फलप्रसवाय। राजा । जानामि चेदुच्यताम्। साव । यद्यपि भवतोऽयमनुरागदूत एव तत्मङ्गमस्य कारयिता तथाप्यस्मद्युक्तिवर्त्तनो जीवनोपायो भवितुमईति । राजा । उच्यतां का युक्तिः । साव। जनान्तिकं केवलमनुरागमेव दूतं कृत्वाऽद्वितीय एव राजबेशं विहाय केनाप्यविदित एव भगवतो जगनाथदेवस्य रथोत्सववासरे नृत्यविनोदश्रममपनेतुं विजनमाराममवगाहमानमानन्दाखादविरतवहिर्वृत्तिकमकस्मादपेत्य विलोकयन्तु भगवन्तं भवन्त इति इतोऽन्यथा न तहटते। राजा। साश्वासमय वार्य। एवमेव किन्तु यथेदं भवन्तं विना कोऽपि न जानाति तथा विधेयम्।। भट्टा । एवमेव । प्रविश्य दौवारिकः । दौवा । देव राजधानोतः कश्चिदेकः सत्वरमुपसन्नोऽस्ति प्रणिधिः। राजा। प्रवेश्यताम्। दीवा। सत्वरं निष्कम्य तमादाय प्रविश्य च। देव अयमयम् । राजा। प्रणिधे कथय सम्भ्रमस्य कारणम् । प्रणि । देव। परस्सहस्राः सहसैव पारे For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy