________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपमाके राजासार्वभौमाद्यभिनयः । १८६
महारागः कश्चित् कमपि न विजेतुं प्रभवति ॥ तदधुना युक्तिः क्रियते। प्रकाशम्। महाराज समाश्वसिहि समाश्वसिहि अस्त्युपायः कोऽपि भवन्मनोरथतरोः फलप्रसवाय।
राजा । जानामि चेदुच्यताम्। साव । यद्यपि भवतोऽयमनुरागदूत एव तत्मङ्गमस्य कारयिता तथाप्यस्मद्युक्तिवर्त्तनो जीवनोपायो भवितुमईति ।
राजा । उच्यतां का युक्तिः । साव। जनान्तिकं केवलमनुरागमेव दूतं कृत्वाऽद्वितीय एव राजबेशं विहाय केनाप्यविदित एव भगवतो जगनाथदेवस्य रथोत्सववासरे नृत्यविनोदश्रममपनेतुं विजनमाराममवगाहमानमानन्दाखादविरतवहिर्वृत्तिकमकस्मादपेत्य विलोकयन्तु भगवन्तं भवन्त इति इतोऽन्यथा न तहटते।
राजा। साश्वासमय वार्य। एवमेव किन्तु यथेदं भवन्तं विना कोऽपि न जानाति तथा विधेयम्।। भट्टा । एवमेव । प्रविश्य दौवारिकः । दौवा । देव राजधानोतः कश्चिदेकः सत्वरमुपसन्नोऽस्ति प्रणिधिः।
राजा। प्रवेश्यताम्। दीवा। सत्वरं निष्कम्य तमादाय प्रविश्य च। देव अयमयम् । राजा। प्रणिधे कथय सम्भ्रमस्य कारणम् । प्रणि । देव।
परस्सहस्राः सहसैव पारे
For Private And Personal Use Only