SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य राजा। भट्टाचार्य निवेदितं भवता भगवते श्रीकृष्णचैतन्याय। साव। अथ किम्। राजा। किमाज्ञाप्तम्। सार्व्व। किं कथयामि। राजा। सविधादम् । तदैव मया ज्ञातमस्ति यद्भवता स्वयमपेत्य सहर्षोल्लासं न कथितम् । हा धिक् । अदर्शनीयानपि नीचजातीन् स वीक्षते चारु तथाऽपि नो माम् । मदेकवज कृपयिष्यतीति निर्णय किं सोऽवततार देवः ।। क्षणं विचिन्त्य । अये श्रयताम् । ज्ञातैव तस्य किल सत्यगिरः प्रतिज्ञा सम्प्रत्यहा क्रियत एष मयाऽपि पक्षः। प्राणांस्त्यजामि किम वा किम वा करोमि तत्पादपङ्कजयुगं नयनाध्वनीनम् ।। इति सवाष्पस्तिष्ठति । सार्व। खगतम् । अतिभूमिं गतोऽयमस्यानुरागपरभागः किं करोमि। पुनर्गत्वा ब्रूयामहह तदिदं नैव घटते स निवन्धस्तस्य द्रढिमगरिमद्राधिमधनः । सुदुवारोऽप्यस्य प्रथितपरिमप्रौढिमवहो For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy