SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य मुरा। एवं मन्ये नित्यानन्ददेवः सङ्गे वर्तते । अयं का-- न्तरायात्र प्रेषित इव। अद्वै। किं तावदस्यात्र कार्य्यम्। न तावदित्ते प्रयोजनं यदर्थमयमागमिष्यति । न मातरि च तथा ममत्वम्। यत्तामेव शान्वयितुं प्रहेष्यति। न तादृगस्मादृशां सौभाग्यम्। यदस्मल्लालयितुं प्रस्थापयिष्यति । तदलमनया विचिकित्मया। तन्न वेद्मि किमपरं फलं धृतमस्ति मादृशां दुर्दैवविषभूरुहेण । इति सचिन्तस्तिष्ठति ।। पुनर्ने पथ्ये । हा कलं पामर एवास्मि । यतः पश्चात् पश्चात् कथमनुसृतं नैव हा हन्त दृष्ट्या तादृग्रूपं कथमिव दृशौ हन्त तापैर्न दग्धे । याहोत्युक्ते सति भगवता जीवितं किं न यातं हा हा विश्वम्भर तव तया मायया वञ्चितोऽस्मि ॥ सर्व्व। याकर्ण्य। नेपथ्याभिमुखं निरीक्षामहे माऽतःपरं विलम्ब्यताम्। इति तद्दीक्षमाणास्तिष्ठन्ति । ননঃ মৰিত্ৰাঘাষনঃ। आचा। कच स्निग्धश्यामः कुटिलकचपाशः क स विधिः क च श्रोणीभारः क शिव शिव कौपीनमपि तत्। क्षणं स्थित्वा पराम्टश्य । प्रतीतिर्दृष्टणां परमियमहो वस्तु न हि तत् समस्तस्याधारात्मनि चिति समस्तं स्फुरति हि॥ For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy