________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमाझे वैदेशिकगन्धर्वयोरभिनयः। २३१ शिवानन्दः सापराधमिव प्रणम्य दूरे स्थितोऽवलोकयति । भगवान जगन्नाथप्रसाद-नारिकेलशस्यं खण्डशः प्रक्षिप्य ददाति कृष्णं ब्रूहीति च वदति स च एकैकं भक्षयति कृष्ण कृष्ण कृष्णेत्यपि वदति तदपूर्वमालोक्य । शिवानन्दः पुनस्तं प्रणम्य खापराध क्षमापयति स्म। पुनस्तदवधि सेोऽपरं न केनाप्यदृश्यत । मन्ये तेनैव शरीरेण रूपान्तरं लब्धा लोकान्तरं प्राप्तः।
वैदे। भ्रातरद्य मे शुभा दिवसः । यदियं श्रीकृष्णचैतन्यकथा कातिथिजीता । यो देवः कुक्कुरमपि भगवन्नाम ग्राहयामास तस्य नृलोकं प्रति यत् कृपा भविष्यति तत् किमुत। तवातः पथि गच्छतामेषां वर्त्मकण्टकभूता घट्टपालाः कीदृशं व्यवहरन्ति। गन्ध । भ्रातः श्रूयताम्।
प्रभावादेव देवस्य प्रत्यब्दमनुगच्छताम्।
यातायातसुखं भूरि सर्वेषामेव निश्चितम्॥ तथा कचनाब्दे कष्टञ्च भवति। वैदे। कीदृशं तत् । गन्ध। कचनाब्दे सर्वेषु मदीश्वरप्रतिषु परस्महस्रेषु जनेषु चलितेषु सकलजनाभिभावकेन शिवानन्देनापि सपरिकरेण चलितम्। स एव प्रतिघट्ट मदीश्वरादिगणवज्नं यावन्तो गच्छन्ति तावतामेव घट्टदेयस्य प्रतिभवी भूत्वा स्वयमेव जनं प्रति यत्र यजगति तस्य निर्णयानुरूपं परिच्छेद्य दत्वा याति।
For Private And Personal Use Only