________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३०
चैतन्यचन्द्रोदयस्य तदहमुपैमि। इति परिक्रामति। वैदे। उपसृत्य। भ्रातः क यासि । गन्ध। घायात इत्यादि पठति । वैदे। सहर्घमात्मगतम् । यत् श्रुतं मया तदवितथमेव । तथाऽपि पृच्छामि। प्रकाशम् । भ्रातः अपरिचितं प्रतिपाल्य स किं नयति।
गन्ध । भ्रातः कुक्कुरोऽपि तेन प्रतिपाल्य नीतोऽस्ति किं पुनर्मानुषः ।
वैदे। भ्रातः कथय कीदृशं तत्।
गन्ध । भगवतो मथुरागमनात् पूर्वमेकस्मिन्नब्दे सर्वेष परस्महस्रेषु लोकेषु चलितवत्सु कश्चित् कुक्कुरोऽपि रोपितयादृच्छिकेछः शिवानन्दनिकटे चलितः। शिवानन्दोऽपि सङ्गे सङ्गे चलन्तमालोक्य सश्रद्धमेवानुसन्धत्ते। प्रतिवसति समयेऽनुच्छिष्टमेवान्नं तस्मै प्रयच्छति । यत्र नद्यादिपारं तत्र तदर्थं पृथक् यथेष्टमातरं दत्वा नावमारोहयति । सोऽपि तदनुपदमेव प्रत्यहं चलति । एवं वर्मनस्त्रिभागपर्यन्तं गते कुत्रापि दिवसे तब्रक्ष्यमन्नं विस्मृत्य म्हत्येन न दत्तं पश्चात्तमनवलोक्य अहो अद्य शने भक्ष्यं न दत्तमित्यनुतपता स्वयमितस्ततो नामग्राहमाझ्यताऽपि न तस्य दर्शनं लब्धम्। तदवधि पुरुषोत्तमपर्यन्तमेव न दृष्टः। पश्चान्मनःकष्टतरमेवास्य जातम् । तदनु दैवगत्या पुरुषोत्तमे समुत्तीर्ण तमेव श्वानं जलधितीरोपकण्ठमेकाकिन उपविष्टस्य भगवतश्चैतन्यस्य समीपे दृष्ट्वा
For Private And Personal Use Only