SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ठाने भगवन्मुकुन्दाद्यभिनयः । भेदस्तु कल्पितो वेदैर्मणितत्तेजसेोरिव ॥ इति हयशीर्षपञ्चरात्रम्। तथा कपिलपञ्चराचेऽपि अगस्त्यं चारैश्च तस्यावयवेोऽनुमेयः ॥ Acharya Shri Kailassagarsuri Gyanmandir प्रति कपिलकाक्यम् । हे ब्रह्मणी तु विज्ञेये मूर्त्तच्चामूर्त्तमेव च । मूर्तीमूर्त्तखभावोऽयं ध्येयो नारायणो विभुः ॥ इति पाञ्चरात्रिक्रमतमेव नित्सरम् । केवल निर्विशेषब्रह्मवादिनस्तु अमृतानन्दमेव ब्रह्मेति निरूपयन्तः स्ववासनापारुध्यमेव प्रकटयन्ति नतु ते निर्विशेषत्वं स्थापयितुं शक्नुवन्ति । पाञ्चराचिकमतखीकारे तु "आनन्दं ब्रह्मणो रूपम् " एकमेवाद्दितीयं ब्रह्म” इत्यादि च सिध्यति । रूपत्वेन मूर्त्तत्वं मणिततेजसेोरिवेत्युक्तेनाद्वितीयत्वं तेन भगवानेव ब्रह्मेति सर्व्वशास्वमतम्। वासना वैशिष्ट्यादेव मूतीनन्दे भगवति लीलाविग्रहमिति मन्वाना अमूत्तीनन्दमेव ब्रह्मेति केचिदाङः । पाञ्चरात्रिका स्त्वविगीतशिष्टा भगवदुपासकत्वात् तेन तदाचरिते-नैव वेदार्थ अनुमीयते । तथा च । शाखाः सहस्रं निगमद्रुमस्य प्रत्यक्ष सिद्धो न समग्र एषः । पुराणवाक्यैरविगोतशिष्टा तत्र पुराणवचनानि । यथा यन्मित्रं परमानन्दं पूर्वं ब्रह्म सनातनमित्यादि । पूर्वं रूपवत्त्वेन निर्विशेषन्तु ब्रह्म अपूर्वं नीरूपमित्यर्थः । v 2 For Private And Personal Use Only १५५
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy