SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org २‍ चैतन्यचन्द्रोदयस्य अद्वै । भगवन् मैवम् । नाऽपराध्यति जगज्जननीयं कापि यज्जठरभूस्त्वमधीशः । हन्त मातरि भवन्ति सुतानां मन्तवः किल सुतेषु न मातुः । श्रीवासं सम्बोध्य | Acharya Shri Kailassagarsuri Gyanmandir हंहा श्रीवास यद्यपीशधिषणा तनयेऽभूदेव कस्य दुहि तुर्न तथापि । भक्तिरीडगजनिष्ट यदेषा पुत्रपद्युगजिघृचुरिहासीत् । श्रीवा। अधुना निःसङ्कोचाः स्मः । अद्वै । भो भोः श्रीवासादयः अस्य केवल-बल-मानैश्वर्य्यावे - शेन मातरं प्रति मातृभावोऽपि निरस्तो मातृमातृभावोऽपि निरस्तोऽयं चेत् तद्यथायमावेशो निवर्त्तते तथा स्तुध्वम् । I सर्व्वे । स्वामिन्नेवमेव । इत्यद्वैतेन समं तथा कुर्व्वन्ति । भो देव शाश्वती भगवतो भगवत्ता नाथ बोधसुखचिन्मयता च। ही तथाऽपि हि विभर्त्ति यदा यह तत्प्रकृतिमेष दधाति । तदिदानीं भगवन्तोऽवन्तोऽनुकम्पां तथाकर्त्तुमर्हन्ति । यदाविष्कृतभक्तावतारतया शैशवमारभ्य मद्विधभाग्यानुसारिरूपं गृहद्भिर्वयमामोदिता दिताऽखिलतापा भवद्भिः । तदेवाऽधुना प्रकटयितुमर्हन्ति । यदाहार्जुनः । " तदेव मे दर्शय रूपमित्यारभ्य दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्द्दन । इदानी मस्मि संवृत्तः सचेताः प्रकृतिं गत" इति । वस्तुतस्तु । अलौकिक वस्तुनि लौकिकत्वं नालैौकिकत्वस्य विरोधहेतुः । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy