________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
२
चैतन्यचन्द्रोदयस्य
अद्वै । भगवन् मैवम् । नाऽपराध्यति जगज्जननीयं कापि यज्जठरभूस्त्वमधीशः । हन्त मातरि भवन्ति सुतानां मन्तवः किल सुतेषु न मातुः ।
श्रीवासं सम्बोध्य |
Acharya Shri Kailassagarsuri Gyanmandir
हंहा श्रीवास यद्यपीशधिषणा तनयेऽभूदेव कस्य दुहि तुर्न तथापि । भक्तिरीडगजनिष्ट यदेषा पुत्रपद्युगजिघृचुरिहासीत् ।
श्रीवा। अधुना निःसङ्कोचाः स्मः ।
अद्वै । भो भोः श्रीवासादयः अस्य केवल-बल-मानैश्वर्य्यावे - शेन मातरं प्रति मातृभावोऽपि निरस्तो मातृमातृभावोऽपि निरस्तोऽयं चेत् तद्यथायमावेशो निवर्त्तते तथा स्तुध्वम् ।
I
सर्व्वे । स्वामिन्नेवमेव । इत्यद्वैतेन समं तथा कुर्व्वन्ति । भो देव शाश्वती भगवतो भगवत्ता नाथ बोधसुखचिन्मयता च। ही तथाऽपि हि विभर्त्ति यदा यह तत्प्रकृतिमेष दधाति । तदिदानीं भगवन्तोऽवन्तोऽनुकम्पां तथाकर्त्तुमर्हन्ति । यदाविष्कृतभक्तावतारतया शैशवमारभ्य मद्विधभाग्यानुसारिरूपं गृहद्भिर्वयमामोदिता दिताऽखिलतापा भवद्भिः । तदेवाऽधुना प्रकटयितुमर्हन्ति । यदाहार्जुनः । " तदेव मे दर्शय रूपमित्यारभ्य दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्द्दन । इदानी मस्मि संवृत्तः सचेताः प्रकृतिं गत" इति । वस्तुतस्तु । अलौकिक वस्तुनि लौकिकत्वं नालैौकिकत्वस्य विरोधहेतुः ।
For Private And Personal Use Only