SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमा राजकाशीमिश्रयोरभिनयः । राजा। अहो प्रमादो यावदनवसरं तावदेव चेदेवं स्यातदा किं भवति । पुनस्तत्रैव। नान्योऽप्युपायः प्रियकीर्तनस्य सशीर्तनानन्दथुमन्तरेण । रसान्तरायेति तदेव कत खरूप रवोद्यममातनोति ॥ राजा। भद्रं भो भद्रम। देवी प्रति। प्रिये त्वमितोऽपसर । आकारयामि तावदेनं काशीमिश्रमिति । देवी। जह आणवेदि (१)। रति निष्कान्ता । মন: মনিমুনি জামুীমিঃ ।। काशीमिश्रः । जयति जयति देवः। . राजा। मिश्र कथय किमुक्तं भवता । काशी। यदुक्तं तथैव तत्। राजा। कथय स्वरूपगोस्वामिना कि मन्त्रितमस्ति । काशी। भगवता स्वीकृते तथाविधविरहवैकल्यानुभवे तदपनोदार्थं सकलैरेव सुहद्भिः सह मन्त्रितम्। अद्य सायं यदि गोपीनाथविजयदर्शनानन्तरं भगवता मधुरतर-भगवत्कोतनं श्रूयते तदा रसान्तरं भवति तस्मिंश्च सति विरहावेशः श्लथत इति सम्मन्व्य रोहिणीकुण्डसविधे परमाप्तैस्तदीयहृदयज्ञैरेव कतिपयैर्मधुरमधुरं कीर्तनमारधितमस्ति । . १ यथा आज्ञापयति । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy