________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१६
चैतन्यचन्द्रोदयस्य
निजावेशविकखर- परम प्रभावस्य महाभिषेक महोत्सव-समा
रम्भः समुज्जृम्भते ।
अध। यद्ययं स्वयं स्वयन्त्रित ईश्वर एव तदा कथमाधुनिक
आवेशः ।
Acharya Shri Kailassagarsuri Gyanmandir
कलिः । श्रूयताम् ।
नित्यो यद्यप्यse बलवानोश्वरस्येशभावः स्वाधीनत्वात्तदपि न स तं सर्व्वदैव व्यनक्ति । हन्ताऽऽदत्ते कुतुकवशतो लौकिकीमेव चेष्टा लीलामाङः परमसुरसां तस्य तामेव तज्ज्ञाः ॥ पुनर्नेपथ्याभिमुखमवलेाक्य । सखे पश्य पश्य तत्कालोदित-दिन
कर-कर-निकर-निर्भर-परिरब्धजाम्बूनद-शिखर-शिखर-म
रीचि-वीचि-निचय-रुचि-मञ्जरीभिरिलावृतवर्षस्यैकखण्डमिव भूसुरवरश्रीवास-वासम खिल-जन- लोचनगोचरीकुर्व्वन्निव नि वोभूतानन्दमहेोन्मदिष्णुरिव युगपदुदित्वर-समुद्दाम-विद्यु हाम- पुञ्ज इव भगवमनुप्रविश्य विशाल - शालग्रामादिपर्य्यमधिरुह्य शालग्रामादिकमेकतोऽवतिष्य समुपविष्टः सकलैरेव ससम्भ्रम-भ्रमणमितस्ततो धावद्भिः सविपुल - पुलकाश्रुभिरानयद्भिः पूर्व्वेद्दिष्टानि पूजोपकरणानि करणाऽनियतपाटवैरिव वैरि-बधरूपविषयवासना - वास-नाश-विशदान्तरेरभितोऽभितः परिबने । पुनर्नेपथ्ये ।
कुरुष्व सुरभी रपरत्वमिह राम संशोधिता
मकुन्द रचय स्वयन्त्वमभिषेकसामग्रिकाम् ।
For Private And Personal Use Only