SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ चतन्य चन्द्रादयस्य अह। परिजनकरात् प्रत्यग्रकोपीनाच्छादने थानीय पुनर्भगवन्तं स्वापयित्वा ग्राहयति सकरुणम् । देवोचितच्च परिधापितमस्ति पूर्व भिनचितच्च वसनं परिधापयामि । लक्ष्मीः समा तव समश्च मुखप्रसादो हा हन्त नो नयनयोर्विषमं तदेतत् ।। तदिदमनतिदूरमेव मे भवनं तदलं कर्तुमईन्ति भगवचरणाः। भगवान्। एतदर्थमेव श्रीपादेनाहं प्रतारितोऽस्मि । अवै। भगवान् कस्यापि प्रता> न भवति किन्तु। ईशोऽपि स्यात् प्रकृतिविधरः स्वीयया माययैव खच्छन्दोऽपि स्फटिकमणिवत् सन्निकृष्टेन योगात्। इत्थं केचिद्दयमिह किल ब्रूमहे बालखेला प्राय लीलाविलसितमहो सर्वमोशस्य सत्यम्॥ उभयथैव न प्रताऽसि । अस्य च नैष दोषः श्रीपादत्वात्। श्रियं पातीति श्रीपः कृष्णः तमाददातीति तथैवानेन कृतं तदये भवन्त भगवन्तः। अद्य प्राथमिकी भिक्षा ममैवालये भवत् भगवतः। भगवान्। यथा रुचितं भवते । तदादिश पन्थानम् । अद्वै। इत इतः। इति नावमारोपयति । नित्या । अपवार्य । भो अद्वैत नवदीपे कश्चित् प्रहितोऽस्ति । अद्वै। अथ किम् । सर्च समागतप्राया एव । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy