________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमाझे भगवनित्यानन्दाद्यभिनयः। ११६ भगवान्। भो अद्वैत अपूर्व नो भवनवनगमनम्।
अद्वै। श्रीवासस्येव क मे तादृशं सौभाग्यम् यस्य भवने प्रतिदिनमेव देवितं देवेन।
नित्या । भो अद्वैत अतःपरं महीयसी लोकयात्रा भाविनी वयं प्रकाशिनी हि भगवद्दाती तत्रापि भगवतो मथुरागमनं प्रथितमस्ति। सम्प्रति तद्भवनसुभगम्भावुक भावुके भगवति सर्व एवाऽऽबालवृद्धतरुणाः करुणापारावारमधुनैवामुमवलोकयितुं समागमिष्यन्ति लोकाः। तद्यावत् तेषां तथाप्रचारेण न भूयते तावदलक्षिता एव भवद्भवनं प्रविशाम ।
अवै । एवमेव । इति कतिचित्पदानि परिक्रम्य । भो देव इदमिदमस्मद्भवनं तावत प्रविश । इति सर्व प्रवेशं नाटयन्ति । नेपथ्ये। विश्वम्भरः स भगवान् जननी प्रतार्य
धृत्वा यतेरनुवतिं मथुरा यियासुः । व्याजेन शान्तिपुरमागमितः स नित्या
नन्देन भोचलत भोचलतेक्षणाय ॥ नित्या। याकर्ण्य निरूप्य च।।
अद्वै। श्रुतं दृश्यताच्च तदिहत्या एवैते सपद्येव परस्महस्रा बभूवः। कियता विलम्बन लक्षसङ्ख्या भविष्यन्ति। तदिह दारि दौवारिक यताम्।
अटे। प्रतिदारि दौवारिकाब्रियोज्य देवमग्रतः कृत्वा नित्यानन्देन सह प्रवेशं नाटयन निष्कान्तः । ततः प्रविशन्ति भगवद्दर्शनोत्कण्डिताः पुरुषाः
For Private And Personal Use Only