SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २० चैतन्यचन्द्रोदयस्य पुनर्नेपथ्याभिमुखमवलोक्य । अहो कथमकस्मादेव। अद्वैतप्रमुखाः पतन्ति युगपत्सर्वे क्षितौ दण्डवछीवासादिचतुःसहोदरबधूमुख्याःस्त्रियश्चाखिलाः । आ ज्ञातम्। व्याकोषाम्बुजमालिक इव कृपामाध्वीकनिस्यन्दिके खानन्दोर्मिविनिद्रिते विकचयामासायमीशो दृशौ ॥ पुनश्चिरं निरूप्य । अहो अत्यङ्गतम्। मच्चित्ता भवतेति वारिदघटागम्भीरधीरखरं भाषित्वाऽघ्रिसरोरुहे भगवताऽमीषां शिरवर्पिते । साखं सोत्कलिकं सवेपथु सशीत्कारं सरोमोगमं सोल्लासच्च सकौतुकच्च यदमी आनन्दतन्द्रां ययुः॥ तदतः परमत्रैवागमिष्यन्ति स तदेहि स्थानान्तरं चिन्तयामः। अध। सखे ममावस्थानं क चिन्तनोयम्। कलिः। चिन्तितमस्ति श्रूयताम्। विद्याशोलतपःकुलाश्रमयुजोऽप्येकान्तदान्ताश्च ये निन्दन्त्यस्य विभोश्चरित्रमनघं तेषु त्वया स्थीयताम् । त्वत्पत्नी तु मृषा वहिर्मुखमुखेष्वास्तां तनूजश्च ते दम्भः केवलशुष्ककर्माकुशलेश्वेतेन मा खिद्यताम॥ अध। यथा रुचितं ते। इति निष्कान्तौ। विष्कम्भकः। ततः प्रविशति पर्यकारूढो गृहोतदिव्यवेशभूषः स्वानन्दसुप्तप्रबुद्ध इव भगवान् विश्वम्भरः परितो For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy