________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
नवमाझे स्त्रीकिन्नरयोरभिनयः । स्त्री। तदो नदो (१)। पुरु। ततो देवाद् गोदावरीतः समायातेन रामानन्दरायेणेोपबोधितो भगवान् न गन्तुमीष्टे ।
स्त्री। तदा तदो (२)। पुरु । ततोऽसौ शिवानन्दः श्रीनृसिंहानन्दब्रह्मचारीति प्रथितं परमयोगीन्द्रं साक्षान्नुसिंहमिव प्रद्युम्नब्रह्मचारित्वेन पूर्वख्यातावपि भगवतैव नृसिंहोपासनासिद्धत्वेन नृसिंहानन्द इतिकारितसज्ञं समये समुवाच। स्वामिन् आयास्यामीति कृत्वा भगवान्नायातः। वास्तूकशाकमवलोक्य मनोदुःखमेव जायते।
स्त्री। तदो तदा (३)।
पुरु। ततस्तेनोक्तम्। मयैवानेतव्यो दिनदयमपेक्षतामिति तत्प्रभावज्ञोऽसौ तथैव श्रद्धषे। स च नृसिंहानन्दो नृसिंहानन्दोऽपि तं समयमारभ्य समाधिस्थो दिनदयान्तरे शिवानन्दमाहूय अये भगवच्चैतन्यो राघवालये समानीतोऽस्ति । प्रातरत्रागमिष्यति मयैव पक्तव्यं भिक्षा च दातव्येति श्रुत्वा तस्मिन्नपि तथोद्युक्ते सति स्वयमुषसि कृतस्नानः शुचितरो भूत्वा पाके प्रवृत्तः खेच्छापूवं यथेष्टमेव पेचितवान्। अनन्तरं तस्मिन्नेव समये श्रीचैतन्यस्य जगन्नाथस्य नृसिंहस्य च पृथक त्रयो भोगा विभज्य निष्यादिताः। अनन्तरं तत्तन्नाम्ना समर्म्य
१ ततस्ततः। २ ततस्ततः। ३ ततस्ततः ।
2D
For Private And Personal Use Only