________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८ __ चैतन्यचन्द्रोदयस्य ऽत्र भी दूरे वर्तमानः शिवानन्द आयतामिति निदेशमात्रेण धावद्भिरेव कतिभिरितस्ततो नामग्राहं विचिन्वद्भिरतिदूरे स्थितं तमादाय तन्निकटमाययौ। अनन्तरञ्च तेन शिवानन्द भवता मनसि विचारितं यत् तदाकर्ण्यतां भवदीय इष्टमन्त्रश्चतुरक्षरो गौरगोपालदेवताकः । इत्याकलय्य तेन निर्णोतं सत्यैवेयं प्रथेति। स्त्री। अज्जउत्त त्तीत्तो केरिसा (१) ।
पुरु। तृतीयस्तु चिन्तनमात्राविभवो यः सोऽपि श्रूयताम् । एकदा तस्यैव शिवानन्दस्य भागिनेयः श्रीकान्त एकक एव प्रथमं श्रीपुरुषोत्तममागत्य भगवच्चैतन्यचरणी ददर्श । अस्मिन्नेव समये कौतुकवशात् पुरीश्वरस्वरूपादिसमक्ष भगवता किञ्चिजगदे। जगदेकवन्धुना श्रीकान्त अस्मिन्नब्दे अद्वैतादयो दयोद्धरा वक्तव्यास्ते यथा नायान्ति मयैव तत्र गन्तव्यमिति। अपि च शिवानन्दोऽपि भगवन्मातलो वक्तव्यः पौषे माषि तत्रोपसन्नेन मया भवितव्यम्। तत्र जगदानन्दोऽस्ति तत्रैव भिक्षा कर्त्तव्येति निवृत्तेन श्रीकान्तेन भगवत्मन्देशे कथिते सति सर्वेऽद्वैतादयश्चलनोद्यमाछिथिलीबभूवुः । शिवानन्दस्तु भगवदागमनमभिनिलषिषुर्भगवभिक्षायामिदं लगिष्यतोति कृत्वा भगवत्प्रियत्वेन वास्तकवास्तुकदलीग:त्याकनिशादिसामग्रोसमवधानाय स्थितवान्।
१ धार्यपुत्र ट तीयः कीदृशः ।
For Private And Personal Use Only