SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवमात स्त्रीकिन्नरयोरभिनयः। चारी नकुलो नाम। तस्यै कम्मिन् दिवसे ग्रहग्रस्तस्येव कस्यामपि दशायामुत्पन्नायां आनन्दाश्रपुलकनिर्भरस्य दर्शनमात्रेणैव सर्वेषां हृदयकुहरे श्रीचैतन्यावेशोऽयमस्य जात इति प्रत्ययमुत्पादयत एव कतिचिदहोरात्रा गताः । स्त्री। तदो तदो (१)। पुरु । तदनु। गौरविषा कपिशयन् ककुभः समन्तादानन्दभोगपरिलोपितवाह्यवृत्तिः। आबालवृद्धृतरुणैरथलक्षमयै लीकैरभूत् प्रणयिभिः परिपूज्यमानः ॥ स्त्री। तदा तदा (२)। पुरु । ततो दैवात्तस्मिन् काले तत्रागतेन भगवच्चैतन्यपार्षदेन शिवानन्देन तमुदन्तमत्यन्तसन्दिह्यमानतयाऽऽत्य दिदृक्षणा मनसि कृतं अहो किमेतस्य दर्शनेन साक्षादेव मया दृष्टोऽस्ति भगवान्। तदा लोकसुखसदृशं किमस्य दर्शनेन भविष्यति सुखं नैवेति निवर्तमानेन पुनर्मनसि कृतम् अहो यद्ययं सवलोकवहिर्वर्त्तमानं मां स्वयमेवाय स्वसमीपं नीत्वा मामकमिष्टमन्त्रं प्रख्यापयति तदा सत्यमेवात्र तस्यावेशो जात इति चिन्तयित्वा प्रसारिणो जनसमूहस्य वहिः स्थितवति शिवानन्द यावदावेशं वृषणों स्थितोऽप्यसौ कः को १ ततस्ततः। २ ततस्ततः । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy