SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० चैतन्यचन्द्रोदयस्य सर्वे । अहो अयमपि तदनुसन्धानधुरन्धरः। यदयमस्माने पृच्छति। अहै। सासम्। हे विश्वम्भरदेव हे गुणनिधे हे प्रेमवारा निधे हे दीनोद्धरणावतार भगवन् हे भक्तचिन्तामणे । अन्धोकृत्य दृशो दिशोऽन्धतमसीकृत्याखिलप्राणिनां न्यीकृत्य मनांसि मुञ्चति भवान् केनापराधेन नः॥ मरारिः। भो भो देव अहैत त्वमतिदुर-वगाहगभीरोऽसि । कथमनिर्णयेनैवं विलपसि। त्वादृशामीदृशानुतापेनैव नितरां प्रतप्ता भविष्यति तपखिनी शची देवी। श्रीवा। सत्यमाह मुरारिः । यतः । तन्मात्रपुत्रा वत सा तदेकचक्षुस्तदेकखसुखानुभूतिः। माताऽपि तस्मिन् गुरुदेवबुद्धि नतं विना जीवति सा क्षणञ्च॥ तदधुना तज्जीवनरक्षेव नः कर्तुमुचिता । तस्माङ्को गङ्गादास भवदचसि तस्याः प्रत्ययोऽस्ति त्वया तथा कथनीयं यथाऽसौ जीवनेन न वियुज्यते। गङ्गा । यथाऽऽज्ञापयन्ति भवन्तः। इति निष्कान्तः । गदाधरः। सकरुणम्। भो नाथ। गतो यामा यामावहह गतवन्ता वत गता अमी यामा हा धिक् दिनमपि गतप्रायमभवत् । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy