________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
चैतन्यचन्द्रोदयस्य सर्वे । अहो अयमपि तदनुसन्धानधुरन्धरः। यदयमस्माने पृच्छति। अहै। सासम्। हे विश्वम्भरदेव हे गुणनिधे हे प्रेमवारा निधे हे दीनोद्धरणावतार भगवन् हे भक्तचिन्तामणे । अन्धोकृत्य दृशो दिशोऽन्धतमसीकृत्याखिलप्राणिनां
न्यीकृत्य मनांसि मुञ्चति भवान् केनापराधेन नः॥ मरारिः। भो भो देव अहैत त्वमतिदुर-वगाहगभीरोऽसि । कथमनिर्णयेनैवं विलपसि। त्वादृशामीदृशानुतापेनैव नितरां प्रतप्ता भविष्यति तपखिनी शची देवी। श्रीवा। सत्यमाह मुरारिः । यतः ।
तन्मात्रपुत्रा वत सा तदेकचक्षुस्तदेकखसुखानुभूतिः। माताऽपि तस्मिन् गुरुदेवबुद्धि
नतं विना जीवति सा क्षणञ्च॥ तदधुना तज्जीवनरक्षेव नः कर्तुमुचिता । तस्माङ्को गङ्गादास भवदचसि तस्याः प्रत्ययोऽस्ति त्वया तथा कथनीयं यथाऽसौ जीवनेन न वियुज्यते।
गङ्गा । यथाऽऽज्ञापयन्ति भवन्तः। इति निष्कान्तः । गदाधरः। सकरुणम्। भो नाथ। गतो यामा यामावहह गतवन्ता वत गता अमी यामा हा धिक् दिनमपि गतप्रायमभवत् ।
For Private And Personal Use Only