________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
इति मुह्यति ।
मुरारिः । सक्षोभम् ।
चतुर्थाङ्के अद्वैतश्रीवासाद्यभिनयः 1
क्रमादाशापाशस्त्रुटति वत हा सार्द्धमभिस्तथाऽपि त्वाती न हि गतवती श्रोत्रपदवीम् ॥
इति मुह्यति ।
वक्रेश्वरः ।
त्यक्वा नः किमु यास्यतोति करुणासिन्धो गतायां निशि प्रेमाधिकापरिप्रकाशसरसां नानानुकम्यां व्यधाः । कारुण्यं तव तच्च कीदृशमहो भूयस्युपेता च वा कीदृक् ते वत हृत्पते यमिदं हे नाथ लोकोत्तरम ॥
Acharya Shri Kailassagarsuri Gyanmandir
हार्य धैर्यं क्रियते वहिर्यत् क्षिणोति तदाष्पभरोऽन्तरस्थः । पुनः पुनर्बद्धमपि प्रवृद्धः सेतुं यथा सैकतमम्बुपूरः ॥
इति फूत्कृत्य फूत्कृत्य रुदन् भूमौ निपतति |
श्रीवा। तमालोक्य। अतिगभीरोऽयं दुर्निवारानुराग-तारल्यः
संप्रवृत्तः । भवत्येव ।
पयः प्रपूरः स्थिर एव तावत् करोति यावन्न हि सेतुभङ्गम् । भग्न तु सेतावतिदुर्निवारः समस्तमालावयितुं समर्थः ॥
भो नाथ विश्वम्भर कासि कासि ।
For Private And Personal Use Only
१०१