SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org इति मुह्यति । मुरारिः । सक्षोभम् । चतुर्थाङ्के अद्वैतश्रीवासाद्यभिनयः 1 क्रमादाशापाशस्त्रुटति वत हा सार्द्धमभिस्तथाऽपि त्वाती न हि गतवती श्रोत्रपदवीम् ॥ इति मुह्यति । वक्रेश्वरः । त्यक्वा नः किमु यास्यतोति करुणासिन्धो गतायां निशि प्रेमाधिकापरिप्रकाशसरसां नानानुकम्यां व्यधाः । कारुण्यं तव तच्च कीदृशमहो भूयस्युपेता च वा कीदृक् ते वत हृत्पते यमिदं हे नाथ लोकोत्तरम ॥ Acharya Shri Kailassagarsuri Gyanmandir हार्य धैर्यं क्रियते वहिर्यत् क्षिणोति तदाष्पभरोऽन्तरस्थः । पुनः पुनर्बद्धमपि प्रवृद्धः सेतुं यथा सैकतमम्बुपूरः ॥ इति फूत्कृत्य फूत्कृत्य रुदन् भूमौ निपतति | श्रीवा। तमालोक्य। अतिगभीरोऽयं दुर्निवारानुराग-तारल्यः संप्रवृत्तः । भवत्येव । पयः प्रपूरः स्थिर एव तावत् करोति यावन्न हि सेतुभङ्गम् । भग्न तु सेतावतिदुर्निवारः समस्तमालावयितुं समर्थः ॥ भो नाथ विश्वम्भर कासि कासि । For Private And Personal Use Only १०१
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy