SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १८२ चैतन्यचन्द्रोदयस्य मकुन्दः । स्वामिन् ब्रह्मानन्द भारती भवन्तं दिदृक्षमाण गतोऽस्ति । यद्याज्ञापयसि तदिहैवानयाम | श्रीचै। शान्तं मान्याः खलु भवन्त्यमी तन्मयैव गन्तव्यम् । सर्व्वे । अलौकिकानामपि लौकिकत्व Acharya Shri Kailassagarsuri Gyanmandir मलैौकिकत्वप्रथनाय नूनम् । भुवः प्रयाणं किल विष्णुपद्या दिवं नयत्येव शरीरभाजः ॥ इति भगवन्तमग्रे कृत्वा परिक्रामन्ति । ततः प्रविशति चम्मम्बरो ब्रह्मानन्दः । ब्रह्मा। पुरोऽवलोक्य | अयमेव श्रीकृष्णचैतन्यः । तथा हि । कनकपरिघदीर्घदीर्घबाहुः स्फुटतरकाञ्चनकेतकोदलाभः । नवदमनकमाल्यलाल्यमानद्युनिरतिचारुगतिः समुज्जिहोते ॥ श्रीचै। उपसृत्य तमबलोक्यापि चर्म्मचेलत्वमात्मनोऽनभिमतमिति बोधयन् साबचित्यम्। मुकुन्द क्कासी । मुकु । श्रयमयम् । श्रीचै । नहि स चेदभविष्यत्तदा कथं चर्मचेलत्वेन वाह्यवेषावेशवशत्वमस्याभविष्यत् । ब्रह्मा । च्याकर्ण्य खगतम्। अहो अस्मै चलत्वं न रोचत इव भवति हि । दम्भैकमात्रप्रथनाय केवलं For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy