________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१८२
चैतन्यचन्द्रोदयस्य
मकुन्दः । स्वामिन् ब्रह्मानन्द भारती भवन्तं दिदृक्षमाण गतोऽस्ति । यद्याज्ञापयसि तदिहैवानयाम |
श्रीचै। शान्तं मान्याः खलु भवन्त्यमी तन्मयैव गन्तव्यम् । सर्व्वे । अलौकिकानामपि लौकिकत्व
Acharya Shri Kailassagarsuri Gyanmandir
मलैौकिकत्वप्रथनाय नूनम् ।
भुवः प्रयाणं किल विष्णुपद्या दिवं नयत्येव शरीरभाजः ॥
इति भगवन्तमग्रे कृत्वा परिक्रामन्ति । ततः प्रविशति चम्मम्बरो
ब्रह्मानन्दः ।
ब्रह्मा। पुरोऽवलोक्य | अयमेव श्रीकृष्णचैतन्यः । तथा हि । कनकपरिघदीर्घदीर्घबाहुः
स्फुटतरकाञ्चनकेतकोदलाभः । नवदमनकमाल्यलाल्यमानद्युनिरतिचारुगतिः समुज्जिहोते ॥
श्रीचै। उपसृत्य तमबलोक्यापि चर्म्मचेलत्वमात्मनोऽनभिमतमिति
बोधयन् साबचित्यम्। मुकुन्द क्कासी ।
मुकु । श्रयमयम् ।
श्रीचै । नहि स चेदभविष्यत्तदा कथं चर्मचेलत्वेन वाह्यवेषावेशवशत्वमस्याभविष्यत् ।
ब्रह्मा । च्याकर्ण्य खगतम्। अहो अस्मै चलत्वं न रोचत इव भवति हि ।
दम्भैकमात्रप्रथनाय केवलं
For Private And Personal Use Only