SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवमाधे राजपुरुषाद्यभिनयः। २१७ दिते देवेन सह सर्व तामारुरुहुः । अथ स एव जलचरदस्युभयनिवारणाय स्वयमग्रेसरो भूत्वा मन्त्रेश्वरमुत्तीर्य पिच्छनदायामपर्यन्तमागतवान्। निवृत्तिसमये भगवता जगनाथ-प्रसाद-मनोहराख्यमोदकाः प्रसादोकृताः। तानवाप्य हरिं वदेत्याविटो भूत्वा महाभागवतदशामापनः । राजा विस्मयं नाटयति। साव। एवमेवेश्वरस्य लोला। तथा हि अस्थानेऽपि प्रथयति कृपामोश्वरोऽसौ स्वतन्त्रः स्थानेऽप्पुच्चैर्जनयतितरां नूनमौदास्यमेव । रामा देवः स गुहमकरोदात्मनीनं सखायं कृष्णः स्तोत्रः प्रणमति विधौ हन्त मानी बभूव ॥ ततः। पुरु। तदाज्ञया भगवत्कीर्तनं कुर्वन्तस्ते नाविकास्तथा तरणिमवाड्यन्त यथैकेनाहा पाणीयहाटीयामे समत्तीमाः स्मः। राजा । तत्र को वर्त्तते। सार्व। राघवपण्डितः। पुरु । ततो यदभूत्तदाश्चर्यम्। राजा। कथमिव । पुरु। देव। यावद्देवो न सुरसरितस्तीरसीमानमाप्तस्तावत् सर्वं जनमयमभूवन्त किं तद् ब्रवीमि। किं तत्रासीनहह धरणीधूलयो लोकरूपाः For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy