SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्यछमाङ्के श्रीकृष्णचैतन्यसार्वभौमाद्यभिनयः। २०३ राजा। शनैरितस्ततोऽवलोकयन् सहसैवोपसृत्य दोलायमानं भगवचरणकमलयुगं परिघदीर्घाभ्यां दो दृप्तरमालिङ्गति । स। धालोक्य । अहो महानयमनर्थः। निमीलन्नयनकमलेन स्वानन्दावेशविवशेन भगवताऽयमलक्षित एव। यड्गवच्चरणौ दधार तदस्य न विद्मः किं भावि। भगवान। खानन्दस्थ एव निमीलिताक्ष एवानिभालनेनैव गाळं परिवज्य। को नु राजनिन्द्रियवान् मुकुन्दचरणाम्बुजम् । न भजेत्सर्वतोम्मत्युरुपास्यममरोत्तमैः।। इति पुनः पुनः पठति । गोपी। अहो कौतुकम्। साहसं क च गुणाय कल्पते कापि दूषणतया च सिध्यति। साहसेन यदकारि भूभुजा तत्तपोभिरखिलैश्च नाऽऽप्यते ॥ पुनर्निभाल्य। महामल्लैर्यस्य प्रकटभुजवक्षःस्थलतटीविनिष्येषोङ्गमास्थिभिरिव विदधे विकलता। स एवायं माद्यत्करिवरकराक्रान्तकदली तरुस्तम्भाकारो भवति भगवहादलितः ।। नेपथो कलकलः। 202 For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy