SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २०२ www. kobatirth.org चैतन्यचन्द्रोदयस्य Acharya Shri Kailassagarsuri Gyanmandir निःस्पन्दमुज्वलरुचः सुशिखाः सुपूर्णस्नेहास्तमःक्षयकृतः प्रतिशाखिमूलम् । भान्ति शोभनदशास्त इमे महान्तो निर्वातमङ्गलमहोत्सवदीपकल्पाः ॥ भवतु चैव कापि निम्टतमुपविश्य राज्ञः प्रवेशं प्रतिपाल यामि । इति तथा करोति । ततःप्रविशति त्यक्तराजवेशः परिहितधातवसन युगलो राजा । राजा । सोत्कण्ठम् | उत्कण्ठा भयतर्कयोर्बलवतोराच्छादनं कुर्व्वती मामुच्चैस्तरलीकरोति चरणैौ हाधिक् कथं स्तम्नुतः । हो देवपरीक्षाद्य भवतः प्रायः परीक्षा मम प्राणानामपि भाविनो नहि मम प्राणेषु कोऽपि ग्रहः ॥ इति शनैः शनैः परिक्रामति । गोपी। राजानं निर्वर्ण्य । हो चित्रम् । प्रभावमात्रैकनृदेवचिह्ना वीरो रसः सुप्त इवायमग्रे ॥ आनन्दशङ्काभयतर्कमिश्रः कृच्छ्रेण विन्यस्यति पादपद्मम् ॥ परितः सर्व्वे च्यात्मगतम् । श्रहो मङ्गलसूत्रमुद्रितकरोऽयं राजा प्रतापरुद्रः कथमयं गृहीततपस्विविप्रवेषोऽ कस्मादुपसर्पति स्वामिनामुद्देगो भावी । तदवलोकयाम किमयं क रोति इति । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy